SearchBrowseAboutContactDonate
Page Preview
Page 978
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लतायष्टि स्त्री० लतापि यष्टिरिव । मञ्जिष्ठायाम् । लतायावक न० लतायां याव कमिव । प्रबाले । लताक पु० लतयाऽर्क इव । हरित्पलाण्डौ । लप कथने भ्वा० पर दिक० सेट् । लपनि ! अलापीत्-अलपीत् । चडि न हखः । कथने । लपन न० लप्यते उच्चतेऽनेन लप-करणे ल्युट । सुखे । भावे ल्युट । लपित त्रि० लप-कर्मणि-त । कथिते । भावे क । कथने न० । लब आलम्बने सक० शब्द अकम्वा अात्म सेट दित् । लम्बते अलम्बिष्ट लब्ध लि. लभ-कम्मणि क्त । प्राप्त । लब्धवर्ण पु० लब्धो वर्णो वर्णन' प्रशंसा ज्ञानवत्त्व न येन । पगिड ते । लभ शब्द अक० वा आत्म सेइदित् । लम्सते अल मष्ट । लभ प्राप्नो सम० बा० आत्म० अनिट । लभते । अलब्ध । लब्धि म: । लमक पु० रम वुन रस्य तः । घिने जारे । लि. लम्पट पु० रम अठन् पुक् च रख ल: । परलीषु लोलमे, आजको लम्ब पु. लबि-अच । नर्तके, कान्त, उत्कोचे,अशा लोको लिअजादिक्षले भुजकर्ण योर्मध्यस्थ लम्बमाने दूत्वे च “लम्वगुणं भन्बर्ष स्पष्ट विभुजे फलं भवतीति लीलावती दीर्घ , लम्बमाने च नि लम्नकणे पु० लम्बः कर्णो यस्य | छागे, इसिनि, राक्षसे, प्रोपजि णि, अझोटरच्छे च । लम्बोलकति लि। कर्म । त्वमाने श्रोले पुल । लम्बकेश लि० लब्बः दीर्घः कोशः यस्य । दीर्घको शाखे। कुशमये विष्टरे । दीर्घकेशयुक्त वि० । लाम्म दो केशे । लम्बदन्ता नी० लम्ब दीर्घः दल व वीज कन्टको यस्य सिंहसही पमय पिमल्याम् । दीर्घ नवति लि. काम दोघे दन्ने । लम्बन न० लम्बाले छु। निदेश पर्यन्त लवमाने मामा जे ल्युट । कामपणे म । लम्बवोआस्ती नदी बीजं बयाः | सिंनाणदेश जान पिल्लान। लम्बा स्वी० र म्यते लबिच । ति उकया (नितलाउ) ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy