________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८६५ ,
लट बांलभावे अक उक्तौ विभ्वा०पर मेट! लटति । अलाटीत् अलटीत् । लटपर्ण न• लट दुष्ट पर्णमय । त्वचे (दारचिनि) । लदा स्त्री॰ लट-व । (नाटाकरमचा) करञ्जभेदे, वाद्यभेदे, पाभचटके,
कुसुमो, व मरके च। लड विलासे भ्वा० पर अक० सेट् | लडति । अलाडीत्-अलडीत् । लड उत्पीड़ने जिह्वाचाल ने च स्वा० पर० स० सेट् । सडति अला
डीत्-अल्लडीत् घटा | लडयति । लड उपक्ष पे च उभ०सक सेट | लाडयति-ते अलील डत् त | लड व्याप्तौ च उभ०सक०सेट | लाडयति-ते पसीलडत् । लड भाषसे दि० वा ४० पक्षे मा० पर० सेट् इदित् । लण्ड यति ते
__ लण्डति । अललण्डत् त अलण्डीत् । लड उतो पणे वा चरा० उम० पक्षे भ्वा० पर० सक० सेट इदित् । ल___ण्ड यति-ते लण्डत | बललण्डत-त असण्डीत् । लड क्षेपणे अद० धु० उभसक० सेट । लडात ते अललउत् त । लडड क पु० लड-- तस्य नेत्त्वम् स्वार्थे कन् । गोधूमादिचूर्ण निर्मिते
(लाडु) मिटामभेदे “पृथु लड डु कस्तनीति' मैपदम् स्वीत्पपि । लण्ड, पु० लडरन् । (लण्डन) इति ख्याते नगरभेदे । लत श्राधाते मौ० पर० सक० लेट् । लतति अलातीत् अलनीत् । लता स्त्री० लत-बच । शासारहिते गुडू च्यादौ ।। लताकरञ्ज पु. लतारूपः करञ्जः । करञ्जभेदे । लताकस्त रिका स्त्री॰ लतायाँ कस्तूर्या दूब सुगन्धो यस्याः । कस्तू -
रीगन्धयुक्तपत्नय त्याम् लताथाम् । ताद्र मादयोऽप्यन । लतातरु पुः लतेव दीर्वस्तरः । तालरक्षे, शाल वृक्षे नागरङ्ग क्षे च । लतापनस पु० लतायां पनस मिव स्थ लं फलमस्य । (तरज) लताभेदे । लतापक्का स्वी० लतेव वितीर्णा एका । (पिडिङ्ग) शाकभेदे । लताफल न लतायां फनमस्य । पटोले । लतामकत स्त्री० लत यां मरुन् वायुयखाः । टकायां तलवासेवने हि
बाहिरिति वैवास्।
For Private And Personal Use Only