SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ८६४ ) लघुलय म० लघु शीघ्र चोयते लो-अच् | वीरणमूले । लघु सदाफला स्त्री० सदा फलं यस्याः कर्म • । छुटुम्बरिकायाम् (छोट डुमुर ) | - Acharya Shri Kailassagarsuri Gyanmandir लघुहेमदुग्धा स्त्री० कर्म० । चुद्रोडुम्बरे (छोट बुडर) | लघदुम्बरिका स्त्री० क ० । (छोट डुडर) उदुम्बरभेदे । लङ्का स्त्री० लक-व्यच् मुम् च । खनामख्यातायां पुर्थ्याम् | लङ्गाधिप पु० ६० | रावणे लङ्कानाथादयोऽत्र । लङ्गायि (पि) का, स्त्री० लङ्कामयते आनोका खुल् । टक्काय (पिडिङ) शाकभेदे | लङ्कावासिनि वि० । लङ्कास्थायिन् पु० लङ्कायां तिष्ठति स्थापिनि । ( लङ्का सिज) वृक्षभेदे । [ ङ (ङशाक) 1 लङ्कोपिका स्त्री" लङ्कायामुष्यते वप - एवुल् ष्ट० । पृक्कायाम्। (पिडिलङ्घन न० लवि-ल्युट् । श्रभोजने, अतिक्रम्य गमने, क्रमणे, लवने च } "लक चिह्नकरणे भा० पर० सक० सेट् । लच्खति लच्छीत ! लज व्रीड़ायाम् म्वा० ग्रा० क० सेट् । लजते बलजिष्ट । लज तिरस्कारे वा पर० स० मेट इदित् । लञ्जति अलखीत् । लज अन्तर्द्धाने चुरा० उ० मक० मेट | लाजयति - ते लीलजत् त । लज भाषणे हिंसायां दाने च सक० सामर्थ्य वामे च व्यक० चुरा सेट इदित् । लञ्जयति - ते अललञ्जत् त | 4 लज भावने ग्रद० चु० उभ० स० मेट् । लजयंति - ते काललऊत् त । लजकारिका स्त्री० लर्ज लब्जां करोति क- एवुल् अन इत्त्वम् # [ निरृत्तिसाधने चित्तवृत्तिभेदे । ल नज्जामुलनायाम् । लच्जा स्त्री॰ लब्ज-अ । कृत्य प्रवृत्तौ परदर्शने दृष्टत्वधिया ततो लज्जालु स्त्री० लब्ज-यालुच् । लताभेदे । लज्जावति लि० । लज्जाशील ति० लब्जां शीलयति शील- अण् । लज्जाविशिष्टे । लज्जित पु० लज्जा जाताऽस्य सार० इतच् । जातल े व्रीड़िते । लज्जिरो स्त्री० लज्जा अस्त्यर्थे र मौ० ङीष् । लज्जालुलताभेदे । लच्च भासने अद० चु० उ० प्र० सेट् । बञ्जयति ते अललञ्जत् छ । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy