SearchBrowseAboutContactDonate
Page Preview
Page 975
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८६३ ) कन् । प्रतिभुवि । (जामित) “खादको वित्तहीनः स्यात् लग्नको वित्तवान् यदी ति मतिः । लग्निका स्त्री० मग्न व कन् प० । अष्टरजस्कायां स्त्रियाम् । लघ अभोजने सीमातिक्रमगतौ च भ्वा० प्रा० स० सेट इदित् । लवन्ते अन्नविष्ट ! 'कल्लोलिनीवल्लभमनलङ्घ' इति नाटकम् । लघ शोधने वापर०सक सेट इदित् । लङ्कति अलङ्घीत् । लघ प्रकाशे च० उ०म०सेट् इदित् । लङ्घयति-ते अल लावत् त । लघ अाखादने चु०उभसक सेट । साधयति-ते अलीलवत्-त । लधिमन् पु० लबोर्भावः इमनिच डिच्च । लघुत्वे लाघवे, येनोई गति___सम्भवः । ईश्वरस्य ऐश्वर्थभेदे च ।। लधिष्ठ वि० अतिशयेन लघुः दृष्छन् डिगावः | अतिशय लघुत्व युक्त । ईयसन् । लघीयानम्या स्त्रियां डीप । लघु लि लधि-कु नि० नलोपः । शीघ्र कृष्णागुरुति, वीरशमले च । टकानामौषधौ स्वी० । निःमारे, लाघवगुणान्विते, हखे, मनोहरे च वि० । बधाकरणोक्त हस्व संज्ञके अकारादौ वर्णे, ज्योतिघोकेषु 'पुष्याश्विहस्ता लधु रित्य त पुषवादिनच्चलेषु च पु० । लघु तावत्या स्तियां स्त्री० या डीप ।। लघुकाश्मयं पु० कर्म० । कट फले वृक्षे । लघुचिभंटा स्त्री० कर्म० । मृगेरौ कटीभेदे । लघुदन्तो स्त्री० कर्म० । क्षुद्रदन्ती । लघुट्राचा लो० कर्म• । काकलीद्राचायाम् । लघुनामन् पु. लघुवर्ण युक्त नाम वाचक शब्दो यस्य | अगुरु चन्दने । लघपत्रक पु० लपून हखानि एवाण्यस्य कप । (गुड़ारोचना) __ लताभेदे । लघुपुम पु० लधु पुष्य यस्य । भूमिकदम्वे । लवबदर पु० कर्म । क्षुद्रकोलौ । भूवदाम् स्त्री' ङीष । लघुब्राह्मो स्त्री० कर्म । छुद्रब्राह्मयाम् । लधुमन्थ पु० । अग्निमन्थः मन्थः पूर्व पदलोपः कर्म । जुद्राग्निभन्थे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy