________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८६२ ) स्वार्थे ऽन्वयासम्भवात् तत्सम्बद्धतीरादिबोधकता। सा च बहुधा
विस्तारो वाचस्पत्ये । सच्चमणे,सारस पक्षिणि च पु० तस्त्रियां स्त्री लक्षित नि सक्ष-कर्मणि न । लक्षणया बोधितेऽर्थे, जाते, अनुमिते
च कर्तरिता लक्षणाश्रये लचक शब्द च । लक्ष्मन् न० लक्ष-मभिन् । चिक्रे, प्रधाने च । स्वार्थे अप ट।
सारसपक्षिणि दशरथपत्न्याः सुमिलायाः ज्योडात्मजे च पु० । श्वे.
तकण्टकार्य सारसपक्षिस्त्रियाम, यौषधभेदे च स्त्री० लक्ष्मी स्त्री० लक्ष-ई-मुट च । शोभायां कान्ती, विष्णोः पल्याम्, सम्म
तौ, ऋयौषधे, दिनामौषधे, पलिनीबच्चे, स्थल पझिन्यास्, हरि
द्रायां, प्रयां, मुक्तायां, द्रव्ये च । लक्ष्मीकान्त पु० ६ त । विष्णौ. राजनि च बच्मीपत्यादयोऽध्यान ।
“विहाव समोपतिल चमति" भारविः । लक्ष्मीपुत्र पु० त० । कामदेवे, गोंदे, अश्वे, कुशे च । लक्ष्मीवत् पु० लक्ष्मीः शोभास्त्यस मलप भय वः । पन से श्रीयुक्त लि. स्त्रियां डीप ।
[उच्चैःश्रवसि च लक्ष्मोसहज पु लक्ष्या सह चीराब्धौ जायते जन-ड। चन्द्र, लक्ष्य न० लव-यत् । वेधार्थमद्देश्यमाने शरव्ये । लक्षणया बोध्य ऽर्थे ___ उद्देशेष, नये, अनुमे ये च वि। [इदिदप्ययम लकुति अलक्षीत् । लख गतौ भा० पर० स० सेट् । लखति। अलखीत्-अलाखीत् लग खजीमावे अक० मतो मा० सक० प० भेद । लङ्गति अलङ्गीत् । लग सङ्ग-भा० पर० स० सेट् एदित । सनति अल गीत घटा. लग ___यति । “छायेय तथा ल गति में 'ति नैषधम् । लग खादे प्राप्तौ च सक० ० उभ० सेट् । लागवति ते अलीलगत त लगित लि. लग-क्क । संसत ।
ते पदार्थे (लाठी)। लगुडील)(र) पु. लग-उलच लस्य इरौ या । दाहाकारे काधनिर्मित लग्न न० लस्ज-त तस्य नः। मेषादिराशीनासुदये लज्जिते वि।
लग-न ट• 1 संसक्त वि | स्तुतिपाठके पु० । वरन इव इवार्थ
For Private And Personal Use Only