________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८६१ )
ल पु० ला-क। इन्द्र, तन्त्रोक्त भूमिदेव नाके मत्रभेदे न० लक आस्वादे प्राप्तौ च च० उ०स०सेट । लाकयति ते अलीखकत् त ' लकच ९० लक-चन् । लिकुचक्षे (मादार) । लकुच ए० लवा-उचन् । (मादार) वृच्चभेदे । ल तक पु० लक-न नि• संज्ञायां कन् । अलनके (मालता) लक्त कम्मन् पु० लक्त करोति -मनिन् । रक्तवर्ण लोधे । लक्ष दर्शने, अङ्कने घ चु०उभ०समेट | लच्च यति ते अलसक्षत् त लन न० लक्ष अच् । पदे, चिड़े, व्याजे, शरव्ये च ! दशायुतसंख्यायां स्वीन
[शब्दे । लनकवि लक्षय त लक्षणयार्थम तुज-ल । लक्षणयार्थ बोधके लक्षण न० वाच्यतेऽनेन लक्ष-करखे ल्युट । इतरभेद नुमा पके चिने,
यथा पृथिव्या गन्धोलावसं स हि दृथिवीं परमात् भिन्नतया अनुमाघ यति । 'खरूपं तटस्थ विधा लक्षण स्थात् स्वरूपे प्रविष्ट स्वरूपाविभिन्न" मितपत स्वरूपलक्षणे तटस्थ लक्षणे च यथा आकाशो विलम् सञ्चदानन्दो ब्रह्मेति । काकवत् गृहम्, जगजन्मादिक ब्रह्मेति । सरूपे, यथा पट खरूपं वस्तु । नाम्नि, व्यवहारोपयोगिनि चिड़े च । वर्तरि ल्य। स्वरूपप्रतिपादके नोदनालक्षणार्थो धर्म, इति जैमिनिस्वम् नोदना विधिवाक्यमेव लक्षणं स्वरूपशापिका यस्य तादृशोऽर्थः धमः इति तदर्थः । शब्दमाधनाप्रतिपादके बाकरणादिसूनच न. 'लक्ष क्नभिजाममिति । कर्मणि ल्युट । प्रतिपाद्य यथा 'दत्य द्वादशबक्षण्योति माधयीय न्यायमाला हादशाना लहवामा प्रतिपाद्यविघयाणां समाहारः इति तदर्थः । लक्ष-युच् । शब्दनिष्ठावाच्यार्थमंवड्वार्थबोधकतारूपे 'मुख्यार्थबाधे तद्योगे क्वान्योऽर्थः प्रतीयते रूढेः प्रयोजनाहापि सज्ञया शक्तिरर्पितेत्यु के” वृत्तिभेदे रखी । यथा गङ्गायां घोषः प्रतिवमती यादौ गङ्गाशब्दर जसप्रवाहरूपे
For Private And Personal Use Only