SearchBrowseAboutContactDonate
Page Preview
Page 972
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८६०-च] ण त्वम् । रक्तवर्ण व त्या स्त्रियाम् । सा च हरितक्याम्, काश्म ाम्, मञ्जिष्ठायाञ्च । रोहिणीपति पु० त० | चन्द्र वसुदेवे च रोहिणीनाथादयोऽप्यत्र । रोहिणीव्रत न रोहिणीयुक्ताष्टम्यां व्रतम । रोहिगए पल जताया भाद्रलष्टाष्टम्यां कर्तव्ये उपवासरूपे व्रते । रोहित पु० रुह-इति । सूर्यो', वर्ण भेदे च । लनाभेदे, मृग्याञ्च स्त्री. रोहित न० रुह-तच । रुधिरे, सरले, इन्द्रचापे, खनामख्याते __ मत्स्य भेदे, रोहितकच च । रतयणे पु० तहत लि. कन् । उक्तार्थे , मत्स्यभेदे स्वनामख्याते जे च ।। रोहिताश्व पु० रोहितवर्णाः अश्वा यस्य । वनौ । रोहितय पु. रोहित एव स्वार्थे ढ । रोहितकक्ष । रोहिन् पु० रोहति पुनश्छिन्नोऽपि प्रादुर्भवति रुह, गिनि । रोहित कवच । रोहणवति वि० । स्त्रियां डीप । रोहिष पु० रुह-दूघन् । वन मख्याते जे । रौत्य न० रुक्षस्य भावः घ्यञ् । पारुष्ये चिकणतायाञ्च । रोचनिक लि. रोचन या रक्तः अए । रोचन या रक्त। [न हवः । रौट(ड) अनादरे भ्वा० पर० सक. सेट । रौटति अरोटीत् । चडि रोट्र न० रुट्रो देव नास्य अण । सूर्य तामे, उग्रर से च । तदति, भीषणे च त्रि । दुईयां रुद्र जटा दो च स्वी. ङोप । रौप्य न० रूपयमेव अण । रजते । [नवार्थे । रोम न० रुमायां नद्यां भवः अण। शाम्भरिल वगणे । स्वार्थ कन् रौरव पु० रोरूयतेऽत्र रु-यङ्-शिप तेन प्राय तखद वा अण् । नरकभेदे लक्षणं वाचम्पत्याभिधाने । चङ्गले, धर्ते, घोरे च पु० । रौहिणा पु० रुह-दूनन स्वार्थ अगा । चन्दन वच्छे ।। रोहिणय पु० रोहिण्यां भवः ढक् । बुधय हे, बलरामे च | मरकत. - मणौ न । गोवत् से हि । [रोहिषस्मृग्याञ्च स्त्री० डीप । रोहिष न० रुह-दूपन खार्थे ऽण । मृगझे दे रोहित मत्स्ये च दूर्वाय, For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy