SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८६०-पु.] रोजहषण पु० रोमाणि हर्षयति हृध-णिच-ल्यु । विभीतकक्ष, __सुनिभेदे च । रोमा व पु० रोमणामञ्चः उगमः अन्च-अच । रोमहर्षे । रोमाञ्चित वि० रोमाञ्च जातोऽस्य तार० इतच । जात पुन के | . रोमाली स्त्री त• | रोमावली तदुद्भवसाधने तार टायस्थायाञ्च । रोमालु पु० रोम युक्त अालु : शाक० | पिण्डालो । रोमन अालु च । रोमति लि। रोम विटपिन् स्त्रो रोमाल: रोम युनः बिटपी। कुम्भीरक्ष । रोभ. वलि(लो) स्त्री० त० । रोमन णो नाभेरुङ्घ स्थरोमपङको, __ त दुपक्षिते तारुगड्यावस्थायाञ्च । योऽयल । रोमोहम पु० रोमगा। मुनमः उद्-गम-वञ् । रोमहर्षे । रोमोझेदादरोकदा स्व. रुद-यह-च टाप । अतिशयरोदने । रोल पु० रु-लच । पानी यामलके । रो नब्ज गु• रौति रु विच रौः सन् लम्बते गछति लम्ब-अच कर्मा __ रोड-अन्वच उस्य लो वा । भ्रमरे । रोव . ध घञ । क्रोधे । [वि. । रघा पु० रुध-युच् । पारहे, निकन प्रस्तर, उप रभूमौ च क्रोध के रोह पु. सह-यच । अङ्क रे । रोहा कतरि नि । रोहण पु० रहातेऽमो रु ह-ल्य ट । पर्वत दे । सीहत पु• छह मच । वृक्षसे दे, वृक्षमाले च । लतादे, लतायाञ्च स्त्री० गौ डीघ्र । रोहि पु० रुह- दून् । वीजे, वृक्षे च । धार्मि के वि० । रोहिण न० रुह-इनन् । पञ्च गधा विभक्तदिनम्ब नबने भागे 'कुर्था दारोहिणे बुध' इति मतिः रोहिणी देवताऽस्य अण् । रौहिमा - मप्यत्र । यटर प्ते, रोहितकहने च पु० । रोहिगो स्त्री० रुह दूनन् गौ० ङीप । स्लोगव्याम्, अश्विन्या के चतुर्थ नक्षत्रे, यसुदेवपत्नयां बलभद्रमातरि, विद्य ति, कटु यु म्या लत यां, सोमबल के च । रोहित+कि । डीप तस्य नत्व For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy