________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८६०-घ ]
रोघ्र न० रुध-रन् । पापे, अपराधे लोध्रले च । रोध्रपुष्य पु० रोभ्रस्य लोध्रस्येव पुष्पमस्य । मधकक्ष (मौल)। रोधपुष्पिणी स्त्री रोघदव पुष्पप्रति पुष्यविकाशे णिनि । धातकीटो
(धाइफूल)। रोष पु० रुह-णि च-हस्य पः कर्मणि अच। वाणे । भावे अन् ।
रोपणे, धान्यादेजननाय अङ्क रादेरारोपणे च | छिद्रे न । रोपण न० रुह-णिच-हस्य पः ल्युट । जमने, अञ्जनभेदे, रुप
. ल्युट । विमोहने, अन्यथाभूतस्य वस्तु नोऽन्यथा ज्ञापने । [पणे । . रोपित लि० रुह-णिच-हस्य पः क्व । वृक्षादेर्जननाय कृताञ्ज रारो
रोमक न० रोमेव निविडं कायति के-क । (रुम) नगरे, पांशुलवणेच रोमकन्द पु० रोमणा युक्तः कन्दो मूलमस्य । पिण्डालौ । रोमकपातन म. कर्म । (रुम) नगरभ,दे । रोमकूप पु० रोम्णा कूपडूव | रोमाधारे वियरे 'न रोमकूौघमिषा
दिति नैषधम् । रोमकेशर न० रोमभिः केशरः सिंहमटे व । चामरे । रोमगुच्छ न० रोमर्भिगुच्छ स्तवकभिव । रोमसदायात्मके चामरे । ___ कन् । व्याने वार्धे ।
रोया। रोमन् न० रु-मनिन् । देहजाते अकराकारे के शतुल्ये पदार्थे रोमन्थ पु० रोग मथाति मन्थ-अण् पृ० नलोपः । भुक्तस्य घास देः __पशुभिरुङ्गीर्य चल णे 'रोमन्थमभ्यस्थतीति' । रोमभूमि स्वी• ६त। चर्मणि । रोमलता स्त्री रोमाणि ल तेव । रोमराजौ। रोमविकार पु० ६ त । रोमोह से । रोमश त्रि० रोमा ण सन्त्यस्य श | प्रचुररोमयुक्त । मेषे, पिण्डालो,
भूकरे, कुम्भवाञ्च पु. (पाना) । रोमहर्ष पु० रोमगा: हर्षव नव्यञ्जकत्वात् । रोमाञ्चे, हत्सुक्या
दिभिः रोमकूपे जायमाने कण्टकाकारे पदार्थे । ल्युट । रोमरोमहर्षण मध्यन न
For Private And Personal Use Only