SearchBrowseAboutContactDonate
Page Preview
Page 969
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८६०-ग ] रोगह न रोग हन्न हन-ड । औषधे, हन-किप रोगहन् । रोगहनरि-वैद्यादौ नि । रोगहर वि. रोग' हरति हू-अच । व्याधिनाशक द्रव्यादौ । रोगहारिन् प० रोग हरति ह-णिनि । चिकित्मके वैद्य। रोगितरु प. र गिप्रियस्तरः शाक | अशोक वृक्ष । रोगिन् त्रि० रोग+अस्त्यर्थं इनि | व्याधियुक्त स्त्रियां डीप । रोचन प.. रुच ल्य रोचयनि या ल्यु । कूटशालमलिपक्ष श्वेतशोभा अने, पलाण्डौ, करल, अङ्कोटे, बारगबधे दाड़ि मे च । उत्तमयां नार्थी, रक्तकार गोपित्ते, गोरोचनायाञ्च स्त्री॰ टाप् । रुचकारके त्रि। रोचनक प • रोचनाय चिजननाय कायति के-क | जम्बोर । रोचन फल पु० रोचन रुचिकर फलमस्य । वीजपूरक जम्बीरभेदे, चिर्भटयां स्त्री । रोचना स्त्री० रोचयतीति कर्तरि संज्ञायां ल्युट अजा टाप मन: शिलायाम्, गोरोचनायां, श्रामलक्य म्, श्वेतत्रिवृति, गन्धद्रव्यभेदे (गुडारोचना) च। रोचमान पु० रुच-शानन् । अश्वग्रीवास्थरोमावर्ते' । रुचियुक्त नि । रोचिषणु त्रि० रुच-दूष्णु च । दीप्निशीले । रीचिम न रुच-दूसन् । प्रभायाम् । रोचौ स्त्रो० रोचयनि रुच-णिच् अच गौ० ङोष । हिलमोचिकायाम् रोटिका स्त्री० रुट-ल । गोधूमादिच पनिर्मिते पिष्टकभेदे (रुटी)। रोड अनादरे भ्वा० पर• सक० सेट् । रोडति अरोडोत् चडि न हवः रोदन न• रुद-ल्युट । क्रन्दने, करणे ल्युट डीप । दुरालभायां संज्ञायां कन् । यवासायाम् । द्यावाभूम्योः स्त्री. वि. व. । रोदम् न० रुद-असुन् । सर्गे, भूमौ च गौरा. डीप रोदसीत्यम्यत्र रोध पु० रुध-घञ् । रोधने, अावरणे च । [न ! रोधन वि० रुचि रुध-ल्यु । रोधकर्त रि, भावे ल्युट । प्रतिबन्ध रोधम् न० रुध-असन् । नद्या.िकूते ।। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy