________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८
]
अभय न० भी-अच् नत० । भयाभावे । ६ब | भय पून्ये त्रिन
भयमस्मात् ५ व० । परमात्मनि, तज्ज्ञाने च । “अभयं वै जनक ! '
प्राप्तोऽसि' इति श्रुतिः । हरितक्या स्त्री० । अभयडिण्डिम पु० अभयार्थ डिण्डिमः । जयढकायाम् । अभाव पु० भू-घज न ० त० । मरणे अविद्यमानतायाम् । न्यायमते
द्रव्यादिषट्क भावः पदार्थस्तनिन । अभाषण न०भाष-भाजे ल्य ट न०१०) मौने ।न००। कथनाभावे च । अभि अव्य० न भाति भा-कि | कञ्चित् प्रकार प्राप्तस्य द्योतने,
ग्रामिमुख्ये, अभिलाघे, वीमायां, लक्षणे, समन्तादर्थे च । अभिक लि. अभिकामयते अभि+कन्-नि० । कामुके । अभिक्रम पु० अमि+क्रम-भावे घञ अद्धिः। प्रारम्भ, ग्रारोहणे,
युद्ध, शव सम्म खयाने । कर्मणि घजि । प्रारब्ध । अभिख्या स्त्री. अभि+ख्या-अ । व्यभिधाने, शोभायां, कीत्तौ च। अभिग्रस्त वि० अभि+पस-क्त । शत्र भिराक्रान्त । अभिग्रह पु० अभि+ग्रह-अ । (लुट) इतिख्याते, प्रकाशहरणे,
अभियोगे, आभिमुख्य नोद्यमे, गौरवे च । स्य टि अभिय -
हणमप्यत्र न । अभिघात पु० अमिन हन-घन | प्रहारे, क्रियासेदेन द्रव्यस्य द्रव्या
न्तरेण संयोग विशेघे, यथावर्णोचरणकाले कण्ठतालुप्रतिषु स्थानेषु
वायोः संयोगः । संवन्धमात्र च । अभिघातिन् पु० अभि+हन-णिनि । शत्रौ । प्रागुक्ताभिघातवति लि. अभिधार पु० अभि+ट-चरणे णिच्-भावे अच् । होमे ग्राभिमुख्ये न
तादेः सेचने । कर्मणि घने । सिच्यमाने एते । अभिचार पु० अमि-+चर-घञ् । हिंसा फल के घु मारणोचाटनस्तम्भ
नप्रभृतिषु अथर्ववेदतन्त्रादिप्रसिधेषु कर्मसु । अभि जन्न मु० अभिजन्य तेऽस्मिन् जन-घज अरदिः । कुले, ख्यातो,
जन्मभूनौ, कुलश्रेष्ठे च । श्रेछे च । अभि जन्मन्नण्यत्र । अभिजात त्रिअभि+प्रशस्त-जातं जन्म यस्य सतं । कुलीने, पण्डिते,
For Private And Personal Use Only