SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८६०-ख } रेभ शन्द भा• यात्म० अ० सेट । रेभते अरेभिष्ट । चछिन हसः रेवत पु० रेव-अतच । जम्बीरे आरग्वधे वलरामवारे राजभे दे । रेवती स्त्री. रेवतस्थापत्यमण् प० । रेवतराज कन्यायां बलदेवपत्नयाम् । रेव-अतच गौ० डीष । अश्विन्यबधितः सप्तविंशतिसंख्याते मचले, तत्सख्यायां, माटकामे दे स्त्रीगव्याम्, नदोभेरे, दुर्गायाञ्च । रेवतीरमण पु० रेवती रमयति रम-णिच-ल्यु । बलरामे । ६ न. । रेवतो शादयोऽप्यत्र । रेवन्त पु. रेव-मच । गुह्यकाधिपतौ सूर्य पुत्रभेदे । रेवा स्त्री० रेव-अच । न म दाख्यनद्याम् । रेष हेषायां (घोटकशब्द) भा० आत्म० अक० सेट । रेषते अरेबिष्ट । - चडि न हवः । रै शब्दे भा० पर• अक. अनिट् । रायति अरासीत् । रै पु• रा-डै। धने, स्वर्णे च । रैत्य वि० रीतेः पित्तलस्य विकारः रीति-गयत् । पित्तलमये पात्यादौ । रैवत पु० रेवत्या नद्या अदूरो देशः अञ्। द्वारिकासमीपस्थे पर्वत भेदे स्वर्णालुष्टक्ष, शिवे, दैत्यभेदे च । रेवत्यां भवः ण्य । चतु ईशस मनुष ममुझे दे। रैवतक प • रैयतएव कन् । रेषतपर्वते । रोक न• रु-कन् तस्य नेत्वम् । छिद्रे, 'तन्मे रोक च शोकञ्चति' . तिः नौकायाम् च । रुच-चनि० कुत्वम् । क्रय दे, दीप्ती रोग पु• रुज-धज । धातुघयनाते व्याधी, कुठौषधे च (कड)। रोगन न• रोग हन्ति हनक | औषधे, वैद्यकशास्त्र च रोगनाशके लि। रोगराज पु० ६त• टच समा० । राजयच्मव्याधौ। रोगलक्षण न• रोगो लक्ष्यते ज्ञायतेऽनेन लह ल्युट । रोगानुमापके धातुवैषम्य हेतुके चिज दे। रोगशिला स्त्री रोगाय बनिहत्तवे पिता | मनःशिवायाम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy