________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८६०-क
रेक पु. रिच-धज । विरेचने । रेक-अच् । शङ्कायो, नीचे, भेके च । __रेक-छ । मन्दे हे स्त्री० टाप । रेखा खी लिख-अच् लस्य रः । छल्ले, कले, आभोगे, विन्दुपुञ्जलते
दगडाकारेण चिङ्गभेदे, पडतो ध। रेचक २० रेचनि रिच-णिच-खु ल । कछ, यवक्षारे, जयपाने,
मिलकरले च । पुरीषनिस्मारणकारके त्रि । रेचम न रिल्युट । मलभेदनेन तनिःसारणे । रेचनक पु० रिच्यतेऽनेन ल्युट संज्ञायां कन् । कम्पिल्सच्चे । कमभावे ___ वा डीप । रेचनी रेचनाऽन्यत्र स्त्री० ॥ रेची स्त्री० रेचयनि अच् मौ० ङीष । कम्पिक्ष, अकोठे च । रेज दीप्तो भ्वा० श्रात्म० अ० सेट । रेजते अरेजिष्ट । चडि न हवा रेट याचने वाचि च हि. बा. उभ० सेट । रेटति ते अरेटीत् अरे
टिष्ट । चङि न हवः । रेणु पु० स्त्री० रि-नु । परागे, धूलो, पाशौ च । पर्पटे पु० । रेणुका स्त्री॰ रेग्युना कायति के-क । मरिचालतो सुगन्धिद्रव्ये, जमा
दग्निपत्ता परशुराममातरि च । रेणुकासुत पु० ६त । परएरामे रेणुकात्मजादयोऽप्यत्र ।। रेणरूषित पु० रेणुभिः रूषितः । गई भे । धूलिधूम लि। रेणुसार पु० रेणुरिव सारोऽस्य । कर्पूरे । खार्थे कन् । तवा रेतस् न री-कासन तट च । सो रक्तादिपरिपाकजन्ये देहस्थ
मन हेतुके चरमधानी एक्र, शिववीर्ये पारदे च । [न खः । रेप शब्द अक• गतौ सक० भा० आत्म० सेट । रेपते बरेपिष्ट चडि रेप वि० रेप-अञ्च । निन्दिते, करे, कपणे च । रेफ पु० र+इफ । रकारात्मके वर्षे । रिफ अच । कुमिते लि• अमन
रेफम् । क्रूरे, अधमे, दुष्टे कपणे च त्रि। रेब(द) गतौ० सक• सुनौ अक भा० च्या० सेट । रेब(व)ते अरे वि (वि)ट पछि म दुखः।
८०-क
For Private And Personal Use Only