________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८६.]
रूप रूपावितकरणे अक० धुरा• उभ० सक सेट । रूपयति है . अररूपत् न । रूप न० रूप-क भावे बच वा। स्वभावे, सौन्दर्थ, पशौ, मानि,
शब्द, पन्थाहत्ती, दृश्यकाव्ये नाटकादौ, झोके, शब्दधानां विभक्तियोगेन निष्यत्रशब्द, राक्लादिवणे च तहति त्रि। उत्तरपदस्थः सदृशार्थे नि यथा पिटरूपस्तनयः माररूपा कन्या। एकसंख्यान्विते न० 'रूप भजेत् स्थान परिपूर्ति काल' रति लीलावती । एकाव्यक्त शोधयेदन्यपक्षात् रूपाण्यन्यस्येतरमाच पक्षादिति
यीजगणितोक्त अव्यक्तराशिसहचरितव्यक्तसंख्यान्विते च । रूपक न० रूपयत्यत्व रूप-अच कन् । अभिनयप्रदर्श के दृश्यकाव्यपभेदे,
रूपमस्त्यस्य वुण । मत्ते लि० रूप+खार्थे कन् । शुक्लादिवसें, याकारे च रूपक पितारोपादित्यलकारोक्त अर्था लङ्कारभेदे,
गुञ्जत्वयपरिमाण, रजते च । रूपधारिन् त्रि रूप धारयति धारि-णिनि । रूपयति, सौन्दर्या
विते, वेशान्तरपाहिणि नटे च । रूपवत् वि. रूप+मनुप मस्य यः | शुभ्वादिरूप विशिष्टे, सौन्दर्य - युक्त, याकारविशिष्टे च ।।
[थाम् । रूपाजौवा स्त्री॰ रूम सौन्दर्य माजीयति ग्रा+जीव- अच। वेश्यारूपिका स्त्री रूपमस्यस्य ठन् । श्वेतार्कवृक्षे । रूग्य न० रूपाय पाहन्यते स्वर्णादि यत् । अलङ्कारादिनिम्मायाय आह___ न्यमाने वर्षे रजते च स्वार्थे यत् । रमतमाले । सन्दरे नि । रू प्याध्यक्ष पु० रुप्यषु अध्यक्षः । कोषाध्यक्ष । रूष धूल्यादिना मिश्रीकरणे श्रद चु० उभ० अक• सेट । बषयति है ___अरुरूषत् त । रूषक पु० रूप-एव ल । वास हो । रूषित त्रि• रूघत | धूल्यादिभिर्मिश्रिते, अचिकणीकते च । रे अव्य. रु-के डिच्च । नीचादेः सम्बोधने । रेक शङ्कायां वा• श्रा० स० मेट । रेचते अरेचिष्ट । चडि म चखः ।
For Private And Personal Use Only