________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८५४
रासभ पु राम-अभच | गई । रासभवन्दिनी स्ती• रासभस्य वन्दिनीव | मल्लिकायाम् । रासमण्डल नः रामार्थ फूट खलावन्ध यत् हयोई योमध्यस्थि त्या क्रीड़ा
भेदेन मण्डलं मण्डलाकारेण धमणं यत्र । रासकोड़ाधारस्थाने,
श्रीकृष्णस्य तदुत्मवाङ्ग मण्डपभेदे च । रामेश्वरौ स्ती त । राधिकायाम् । राना स्ती रस-मण | खनामख्यातायां लतायाम् (काटा ग्रामर ल.) राहु पु रह-उण । त्यागे, त्यक्तरि, जयोतिश्चक्रस्थ सूर्यकिरणसंप
र्याभावेण जायमानष्टथिवीच्छायाधिष्ठातरि ग्रहभेदे सिंहिकासते
दानवे च । राहुच्छत्र न० राहोर्यहस्य छत्रमिव । आई के | राहुदर्शन न. राहोर्दशन' यत्र । चन्द्रस्यं योरुपरागरूपे ग्रहणे
"स्नान दान तपः श्राद्धमनन्त राहुदने' दूति स्मृतिः तेन उप
रक्त एव चन्द्र सूर्ये च तस्य दृश्यता नान्यदा । राहुमूभिद पु० राहोः सिंहिकासुतस्य मनि भिनत्ति भिन्ट हिप ।
विष्णौ अमृतपान काले देवपक्रो देवरूपेण स्थिवाऽ मत विन्न
दृष्ट्वा विधाा स्तम्य शिरश्चिच्छे देति पुरा । राहुरत्न न राहोः प्रिय रत्नम् । गोमेदमणौ । राहस्यश प ० राहोः स्मशः खाविछितभछायाद्वारा यत्र । चन्द्र -
मर्य्य योः उपरारारूपे यहणे । राहच्छिष्ट पु. ६ त । लगने । राहत्सृष्ट पु. ६२० । लसुने । रि गतौ तु पर. सका अनिट् । रियति अरषोत् । [वि. रिक्त. लि. न. रिच-त । म्न्ये , वने, निरर्थके च | स्वार्थे कन् । तत्रैव रिक्ता स्तो० रिच-क्त । उभयपच योश्चतुर्थीनयमी चतुई शीति थप । रिक्तभाण्ड न० रिता भाण्डम् । तैलादिन्ये भाण्डे । रिक्तहमा लि. रिनो धनादिशून्योहस्तो यस्य । निर्द्ध ने, भरिदाना- '
दिना व्ययितधने च ।
For Private And Personal Use Only