SearchBrowseAboutContactDonate
Page Preview
Page 960
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८५४ रासभ पु राम-अभच | गई । रासभवन्दिनी स्ती• रासभस्य वन्दिनीव | मल्लिकायाम् । रासमण्डल नः रामार्थ फूट खलावन्ध यत् हयोई योमध्यस्थि त्या क्रीड़ा भेदेन मण्डलं मण्डलाकारेण धमणं यत्र । रासकोड़ाधारस्थाने, श्रीकृष्णस्य तदुत्मवाङ्ग मण्डपभेदे च । रामेश्वरौ स्ती त । राधिकायाम् । राना स्ती रस-मण | खनामख्यातायां लतायाम् (काटा ग्रामर ल.) राहु पु रह-उण । त्यागे, त्यक्तरि, जयोतिश्चक्रस्थ सूर्यकिरणसंप र्याभावेण जायमानष्टथिवीच्छायाधिष्ठातरि ग्रहभेदे सिंहिकासते दानवे च । राहुच्छत्र न० राहोर्यहस्य छत्रमिव । आई के | राहुदर्शन न. राहोर्दशन' यत्र । चन्द्रस्यं योरुपरागरूपे ग्रहणे "स्नान दान तपः श्राद्धमनन्त राहुदने' दूति स्मृतिः तेन उप रक्त एव चन्द्र सूर्ये च तस्य दृश्यता नान्यदा । राहुमूभिद पु० राहोः सिंहिकासुतस्य मनि भिनत्ति भिन्ट हिप । विष्णौ अमृतपान काले देवपक्रो देवरूपेण स्थिवाऽ मत विन्न दृष्ट्वा विधाा स्तम्य शिरश्चिच्छे देति पुरा । राहुरत्न न राहोः प्रिय रत्नम् । गोमेदमणौ । राहस्यश प ० राहोः स्मशः खाविछितभछायाद्वारा यत्र । चन्द्र - मर्य्य योः उपरारारूपे यहणे । राहच्छिष्ट पु. ६ त । लगने । राहत्सृष्ट पु. ६२० । लसुने । रि गतौ तु पर. सका अनिट् । रियति अरषोत् । [वि. रिक्त. लि. न. रिच-त । म्न्ये , वने, निरर्थके च | स्वार्थे कन् । तत्रैव रिक्ता स्तो० रिच-क्त । उभयपच योश्चतुर्थीनयमी चतुई शीति थप । रिक्तभाण्ड न० रिता भाण्डम् । तैलादिन्ये भाण्डे । रिक्तहमा लि. रिनो धनादिशून्योहस्तो यस्य । निर्द्ध ने, भरिदाना- ' दिना व्ययितधने च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy