SearchBrowseAboutContactDonate
Page Preview
Page 959
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ९५३ ] राम्भ पु• रम्भीवेणुस्तस्य विकारोऽण । वनभेदे-धार्थ-वंशभवे दण्ड भेदे राल पु° रा-अलच । सालक्ष निर्यास (भुना)। राल कार्य पु• रालः कार्यो यस्य । साल पक्ष । राव पु • रु-घञ् । शब्दे । [वा, लङ्काधिपतो राक्षसे । रावण प रयण प्याप त्यम् शिया• अण रावयति शत्र न् णिच-ल्यु रास शब्द भ्वा० श्रा• सक० सेट । रासते अररासिष्ट चडि न हख: रावणगङ्गा स्त्री॰ रावणनिर्मिता गङ्गा नदी । सिंहलदेशस्थ नदी मे दे। रावणारि पु० इन० । श्रीरामे रावणान्त कादयोऽथन । रावणि पृ० रायणस्थापत्यम् अत इञ्ज । मेघनादाख्ये रावणज्य छपुत्वे । राग चन्द भ्वा० प्रा० अक० स ट । राशते अराशिष्ट चडि न हवः । राशि पु० अन ते व्यानोति अश्-इन् धातोरुडागमश्च । धान्यादीनां पुन, ज्योतिश्चक्रस्य द्वादशांशे मेषादौ, दृश्य राशिमसिड्ये' इति लीला तोप्रसिद्ध व्यक्ता व्यक्तगणभेद । राशिचक न० राशिघटित चक्र' वृत्तम् । मेषादिद्दादश राशि युक्त गोला हारे वायुवशेन पूर्वतः पश्चात् अलिश बनस्य माणे ज्योतिमये 'सविंशतिभिर्योतिश्चक्र स्तिमितका युग'मित्य क्त ज्योतिसके राशिभोग पु० राशी स्वस्वगत्या पौगः भज-घञ कुत्वम् । रव्यादीनां स्वस्वगत्य नुसारेण रागिषु गतिभेदे ।। राशी पिकत पु० अराशि: राशिः कृत: राशि+अभूतगावे चि, तदर्थ समासो वा (ढेरी) पुनीकृते एकत्वस्यीकते ।। राष्ट्र न० राज-न् । जनपदे ‘गोडं राष्ट्रमनुत्तम मिति' प्रबोधचन्द्रो दयः। उपद्रवे च । [याम् । राष्ट्रिका स्त्री. राज-ट्रन पित्त्वात् डीप स्वार्थे कन् । कण्ट कारिकार राष्ट्रिय पु० राष्ट्र भवः घ । नाटयोक्लो राजश्याले । छ तलार्थे । उभान ___ वपि राष्ट्रभवे वि। रास पु० रम-घञ् रास धञ् वा । शब्दे, ध्वनौ, धवले श्टा लायन्यवत थोई योर्मध्यस्थित्या क्रीडाभेदे, कोलाहले च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy