________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८५५ ]
रिक्थ न० रिच थक् । धने । मिताचरायुक्त प्रतिबन्ध दाये च 'स्वामी रिक्थक्रय संविभागेत्यादि स्मृतिः ।
रिक्थहारिन् वि० रिक्य दायं हरति ग्टह्णाति । दायग्राहि पुत्रादौ | अणु । रिक्थग्राहोऽप्यन |
रिक्थिन् दि० रिक्थं ग्राह्यत्वेनास्त्यस्य न । दायहारिणि दायादे 'उभयोरयमौ रिक्थीति ऋतिः ।
रिग्य सर्वसेवा पर० क० सेट इदैन् । रिङ्खति अरिङ्घीत् । निदिदमित्य के रेखति श्ररेखीत् ।
रिग गतौ वा पर० स० मट् इदि । रिङ्गति रिङ्गीत् । रिङ्गगा न० रिमि-ल्युट् । स्खलने । रिखि ल्युट् । रिङ्खणमपात्र । रिच सम्पर्के वियोगे च वा चु० उभ० पत्ते वा० पर० स० स ेट् 1 रेचयति ते रेवति । अरीरिचत् त रेचीत् |
रिच विरेक ( अतिशय पुरोपोल्स में ) रुपा उभ० सक० ग्रनिट । रिणक्ति रिक्त परिचत् अरैचीत् श्ररिक्त |
रिज गर्जने स्वा० आ० सक० सेट् । रेजते अरेजिष्ट ।
,
रिपु ए० रपट-पृ० । शत्रौ चोरनामगन्नद्रव्ये, ज्योतिषोक्त लग्नापेचया षष्ठयाने च । [घात के लि० । रिपुघातिनी रिपुं हन्ति हन - णिनि । (कुच्इ) लताभेदे शत्रुरिपुष्जय लि० रिपुञ्जयति जि-खच् । शत्रु जयिनि, न्टपभेदे पु॰ । रिन्क बध ७० प० क० सेट । रिम्फति अरिम्फीत् । रिफ्फ पु० रिफ अच् पृ० | लग्नापेचया द्वादशे स्वाने | रिफ कुत्सने सौ० पर सक० स ेट | रेफति रेफीत् |
-
रिफ हिंसायां निन्दायां बोधने च रुक० स्लावायाम् ० तु ० पर स्र ेट् । रिफति धरेफीत् ।
रिव गत्यां भा० पर० स० स ेट् इदित् । रिम्बति अरिन्बीत् ।
व
रिभर भा० पर सक० स ेट । रेभति रेभीत् ।
a
दिवसा पु० रम- सन्- । रसणे छायाम् ।
रिव गतौ भा० पर० स० स ेट इदित् । रिवति रिखी !
中
For Private And Personal Use Only