________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ce ]
'अब्धिद्दीपा स्त्रो०श्चिमवेष्टिताः लवोदकादिभिः सप्तभिर्येष्टिता सप्तद्दीपा श्रस्याम् । चाराचादिवेदितजम्बु प्रभ्टति सप्तद्वीपवत्याम् ष्टथिव्याम् 'अब्धिनवनीतक पु० : समुद्रस्य नवनीतमिव स्वार्थे क । चन्द्र । अश्चिमण्ड का स्त्री० अवि मण्डयति मण्ड-ऊक गौरा० ङीष् । मुक्तासाधनशुक्तौ ।
अब्धिशयन पु० अब्धौ शयनमस्य । विष्णौ, स हि प्रलये बब्धौ शेते । अब्भक्ष पु० अपोमञ्चयति । सर्पभेदे । नित्य ं जलपायिनि लि० ।
अब्स्त्र न० अपो बिमति ट क । मेघे । न विभर्त्ति किञ्चित् ट–क द्वित्वम् । ग्रद्दित्व बकारहीनो वा । गगने ।
.
•
अब्भ्र ं लिह पु० अभ ं मेषं लेढि व्यत्युञ्चतया सृशति । चिन्ह - खम् क्स् च | बायौ | मेघस्पर्शिनि उच्चतमे त्रिः ।
4
अब्श्वक न० ग्रभ मित्र कार्यति राजले केक | ( श्राव् ) धातुभेदे | अब्भ्रङ्गष न अभ कप्रति व्याप्नोति शोषयति वा कप - खच् मुम् च |
7
वायौ । अत्युन्च े लि० ।
Acharya Shri Kailassagarsuri Gyanmandir
अब्भ्रमातङ्ग पु० अभ्र स्त्री० अभ
1
योप्रिति ।
श्रब्भ्रपुष्प न० अभस्य पुष्पमिव शुभत्वात् काय्य
कार्याच्च । जले । -
अमित्र पुष्पमस्य ब० । वेतसदृते पु० । भात्मको मातङ्गः शा०त०
ऐरावते गजे ।
प्रभात्मके ऐरावते मावि मा-डु | ऐरावतस्य
भमो नमः ६० | ऐरावते गजे ।
1
अब्भ्रमुवल्लभ पुत्र श्रब्म्म्ररोहस् पु॰व्यभ्ात् तच्छब्दात् रोहति रुह-श्रखन् । बैदूर्य्यमखौ
तस्य हि मेषशब्दादन ेदः इति प्रसिद्धम् ।
अव्त्रोत्थ न० अत्र (व) झण्य न० (व्र) ऋषि वेदे साधु ब्रह्मन्+यत् । न०व० ।
इत्याकार के
हिंसाया वेदनिन्दितत्वात् । नायोक्तौ चायं न बध्य वाक्ये ब्रह्मण्या भावे च | ब० । ब्रह्मण्यशून्य े लि० । अना(ब्राह्मण पु० अपाशस्त्य नत्रा तः । अपकृष्टविप्र । अभ ध्वनौ भ्वा०श्रात्म० इदित् अक० सेट् । श्रम्भते अम्भिङ ।
प्रभात् तत्रिवर्षणादुत्तिष्ठति स्था- क । वज्न े ।
1
For Private And Personal Use Only