________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८५२ ] बामच्छह नक पु० राममभिराम छ यति छुद-णिच-गवु ल । मदन
वृक्ष (मयनागाछ)। मामजननी स्त्री० ६न । वसुदेव पत्न्यां रोहिगयां, जमदग्नपल्या
रेणुकायां, दशरथपत्या कौशल्यायाञ्च । [च (तेद)। रामण न रमयति रम-णिच ल्यु-ट० सृद्धिः । गिरिनिम्बे, तिन्द के रामणीयक म. रमणीयस्य भावः रमणीयमेव वा रमगीय+बुञ् ।
रमणीयत्वे 'मणिहारावलिरामणीयमित नैपक्षम् रमणीये च । रामतरुणी स्त्री. रामा अभिरामा तरुणीव । (मेयोती) पुष्य न० । सीतायां, रेवत्याञ्च ।
लङ्कायां सीताया अाज हार । रामदूत पु० रामस्य दूतः वाक्ती हरः । 'हनमति, स हि रामयात्ता रामदूती स्ती• रामा अभिरामा दूतीव मन्धद्दारा प्रचारात् । तुलसी
भेदे । (रामतुलसी)। रामनवमी स्त्री० रामस्य जन्माधारो नवमी। चैत्र शुक्लनयम्याम् ।
चैतेमासि नवम्यान्तु जातो रामः स्वयं हरि रित्य गस्त्य संहिता रामपग प रामः अभिरामः पृगः । गुवाकों दे । रामभद्र पु० राम एव भद्रः मङ्गलदायकत्वात् । श्रीरामे रामेति
रामचन्द्र ति रामभद्रेति वा सारनिति' पुराणम् । रामलवण म० कर्म । शाम्भरिलबणे । रामवल्लभ म• रामस्य बल्लभ प्रियम् । भूर्जपत्रे सद्धि रामेण वनवासाश्रमे प्रियतया कृतम् ।
(मनोहरः। रामशर प.• कर्म० । शरपक्षभेदे स हि कागद्वारा याण हेतुत्वात् रामसख पु. ६त• टच | रुपीवे यानरराजे । रामा स्ती• रम-णिच् कर्तरि धञ्। गीतादिकलाभिज्ञायां नार्थी .. नारीमात्र, नद्याम् हिङ्गुनि, हिङ्गुले, श्वनकण्टकार्थ, ग्टह
कन्यायो, अशोके, गोरोचनायां, बलायां, गैर के च । रामायण न० रामस्यायनं चरितमधिकृत्य कृतोग्रन्थोऽण् । रामचरित -
प्रतिपादके वाल्मीकिकृते महाकाव्यभे दे। [रक्लाम्नाने । रामालिङ्गनकाम पु० रामाणाम् स्त्रीणामालिङ्गनस्य कामोऽत्र ।
For Private And Personal Use Only