________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1८४८]
युके श्वेतवणे हंसमे दे, कलहंसे च । राजा हंस रेय सार
ग्रहणात् पत्र । राजहषण न० राजः कृपान् हर्षति हृष-णिच-ल्यु । नगरपुष्प . । राजासन पु. राजार्थमातनोति फल वीजम् ा+तम-अच्च । चीर
नीतिख्यातवीजहेतुफलवनि पियाले । राजादन २० राजा पद्यते नत् फलवीमजानलण्ड डु का अद कर्म 'ण
ल्युट । प्रियालट ने यस्य फलवीजं (चित्रलि) तेन हि बहादुका कत्वा राज्ञा भुज्यते । चोरिकायां (वीरर) किंशुक च ।
क्षीरिगट स्ती० डीप । राजार पु . अाम्राणां राजा श्रेष्ठत्वात् पर० मि० | यात्रभेदे। राजाम्न पु० अन्लानां राजा श्रेष्ठत्वात् पर० नि० । अम्बवेतसे । राजाक पु० अर्काणां राजा श्रेष्ठत्वात् पर० नि• | श्वेतार्क । (सादा प्राकन्द)।
[त्रि | जम्बो स्त्री । राजाह न. राजानमईति बई-आण । अगुरुचन्दने राजयोग्य राजाला स्त्री• राजते राजा अलाव: कर्म० | मिष्टालाबाम् । राजावत पु० राजानमावर्त्त यति अनुकू नयति व्या-वृत-णिच अस् । '
उपरत्नभेदे। रानि(जी) स्त्री० राज-इन् वा डीप । श्रेण्याम्, पडलो, रेखायाञ्च । खार्थे कन् । रेखायाम् । राजते राज-एव न । राजसमें
खी। राजिकाफल पु• राजिकाया इय फलमस्य । श्वेतसर्षमे । राजि(जी)फला स्ती राजिभूतानि श्रेणिभूतानि फलानि यस्याः । . चीनाकर्कश्याम् । राजिल पु• राज-इलच । हुण्ड भसर्प (डोड़ासाप)। राजीव म० राजी दलराजी अस्त्यस्य व । पद्म 'राजीवराजीवशनो ___लेति माधः । हरिणभे दे, मत्स्यभेदे, राजीवसिंहताहाचे ति
मनुः । गने, सारसपचिणि च पु.।
For Private And Personal Use Only