________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८५.] -
राजेन्द्र पु• राज्ञा इन्द्रद्रव श्रेष्ठत्वात् । चतर्योजमपर्यन्तमधिकारी
मपो भवेत् । यो राजा लच्छतगुणः स एव मण्डलेश्वरः । तस्माद्द. - शगुणो रामा राजेन्द्र' इन्यु जाधिकारयति भूपतिभेदे । रात्री ती• राज्ञः पत्नी डीप स्वयं वा राजते रान-कनिन् डीप
वा । (राणी) राजपत्ल्याम् वयं राजकर्मकाया। राज्य म राज्ञो भावः कर्म वा राजन्+यत् । राजकर्मणि, राजभावे
[भादौ। राख्यधुरा.स्ती• इन० बच समा०। राज्धभारे सत्कर्तव्ये प्रजापानराज्याङ्ग न. ६त | खाम्यमात्य महत्कोषराष्ट्रदुर्गदलप्रतिरूमेघु घटसु
राज्यस्योपायेषु । राटि पु० रट-दूण् । (शराल) विहगे, युद्ध स्त्री वा डीप । पृ. __ टस्य डत्वम् । राडिरप्युनाथें । राढ़ पु. रह-धज पृ॰ ढत्वम् । देशभेदे (राड़) खार्थे कन् तत्त्व राढ़ा नी रह-धज ढत्वम् । पुरीभ दे गौड़ राष्ट्रमनुत्तम निरुपमा ___तत्रापि राढा पुरीति प्रबोधचन्द्रोदयः । राढीय त्रि. राढो निवामोऽस्य नाच्छ इति छ । राढदेशोङ्गवे । रात्रि(बी) की रा-विप वा डीप । रजन्यां स्वस्वदेशस्थ सूर्य
मण्डलस्य अदर्शनयोग्य काले, हरिद्रायाञ्च । रात्रिकर पु० रात्रि करोति क-अच, रात्री करः किरणोऽस्य बा ।
चन्द्र, कर्पूरे च । रात्रि(च) चर पु. रात्रौ चरति चर अच् वा मुम् । राक्षस, तजार तिस्त्रियां स्ती० डीप । रात्रिपुष्प न० रालो पुष्माति पुष्म-अच् ७२० । उत्पते । रात्रिमणि पु • रात्रौ मणिरिव दीप्तिमत्वात् । चन्द्र । शनिवासस न० राम इवाच्छादकम् । छन्वकारे । रालो परि. . धेय वामः शाक० । रात्रौ परिधेये पस्ने । रात्रिविगम पु. ६त• | रजन्यमाने तपलक्षिते प्रभातकाले च। रात्रिहास पु . रावेहोस दूव गुम्वत्वात् । श्वेतोत्पते ।
For Private And Personal Use Only