SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ४८ ] राजवंश्य वि० राजवंशे भवः यत् । राजवंशोजने । १ Acharya Shri Kailassagarsuri Gyanmandir जातिभेदे प ·I 2 राजवत्म न् न० राजयोग्य व राजपथे । ६० [लत. भेदे | राज्ञः कर्त्तव्य कर्मणि च । राजबला स्त्री० राज- अच् राजं बलं यस्या: ५० : (गन्धादान ) राजबल्लभ पु० ६० । प्रियाले, राजवदरे, राजाने, द्रव्यगुणमतिपादके तन्नामद्दित्कृ ते धन्यभेदे च । रामः प्रिये लि० । राजपल्ला स्वा० राजते राज- काच् राजा बल्ली कम● लताभेदे | ० । (च्छा) 1 प्रागुक्तलच से [ वति देशे । । राजमात्र राजवत् त्रि० राजा राजमालं विद्यतेऽस्य मतुप भस्य वः राजवीजिन् त्रि० राजा वोजी कारण यस्य । राजवंश | राजवृक्ष पु० वृक्षाणां राजा पर मि० । श्रारग्बध (सोन्दाल) राजप्रियो वृचस्तत्फलवीक जातलड्डुकाया राजप्रियत्वात् । मिनाले । राजा पु० राज- अच् राजः शणः कर्म० पट्टे (पाट) | राजशाक पु· शाकानां राजा पर० नि० । वास्त कशा | a राजशृङ्ग न० राक्षां ष्टमित्र कई स्थितत्वात् । राजचिह्नच्छत्रे । राजस लि० रजसा निमितः ग्रण । रजसोगुणात् जाते कर्मेन्द्रियादौ 'येनास्मिन् कर्मणा बाको ख्यातिमाप्नोति पुष्कलाम् । न च शोच त्यसम्पत्तौ तद्दिज्ञ ेयन्तु राजम' मित्यु के ख्यात्य क्रियमाणे कर्मणि च । रजः प्रधानमस्य काण । रजः प्रधानं सर्वेष " वस्तूनां त्रिगुणात्मकत्व ेऽपि 'भूयस्त्वात्तदु व्यपदेशः इत्युक्तः कचित् तत्प्रधानत्वेन व्यपदेशः ! राजसभा न ० स्त्री० राज्ञां न्टपायां सभा | न्टपसमाजे | N राजरूपप सर्षपाणां राजा श्रेष्ठत्वात् पर० । ( राइस) सर्वप्रभेदे राजसूय पु० राज्ञा स्वयते क्यप । राजमात्र कर्त्तव्ये यज्ञ दे | राज व न॰ राजे देव स्व ं कररूपम् धनम् । रानंदये कर छत > राजधने । राजस्वर्ण ० प स्वर्णानां धुस्तूराणां राजा पर० । वृहत्धस्तर I राजहंस हंसाना राजा छत्वात् परः । रक्तयः चश्च चत्यप• , For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy