________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ४८ ]
राजवंश्य वि० राजवंशे भवः यत् । राजवंशोजने ।
१
Acharya Shri Kailassagarsuri Gyanmandir
जातिभेदे प ·I
2
राजवत्म न् न० राजयोग्य व
राजपथे । ६०
[लत. भेदे |
राज्ञः कर्त्तव्य कर्मणि च । राजबला स्त्री० राज- अच् राजं बलं यस्या: ५० : (गन्धादान ) राजबल्लभ पु० ६० । प्रियाले, राजवदरे, राजाने, द्रव्यगुणमतिपादके तन्नामद्दित्कृ ते धन्यभेदे च । रामः प्रिये लि० । राजपल्ला स्वा० राजते राज- काच् राजा बल्ली कम● लताभेदे |
० । (च्छा)
1 प्रागुक्तलच से
[ वति देशे ।
। राजमात्र
राजवत् त्रि० राजा राजमालं विद्यतेऽस्य मतुप भस्य वः राजवीजिन् त्रि० राजा वोजी कारण यस्य । राजवंश | राजवृक्ष पु० वृक्षाणां राजा पर मि० । श्रारग्बध (सोन्दाल) राजप्रियो वृचस्तत्फलवीक जातलड्डुकाया राजप्रियत्वात् । मिनाले । राजा पु० राज- अच् राजः शणः कर्म० पट्टे (पाट) | राजशाक पु· शाकानां राजा पर० नि० । वास्त कशा |
a
राजशृङ्ग न० राक्षां ष्टमित्र कई स्थितत्वात् । राजचिह्नच्छत्रे । राजस लि० रजसा निमितः ग्रण । रजसोगुणात् जाते कर्मेन्द्रियादौ
'येनास्मिन् कर्मणा बाको ख्यातिमाप्नोति पुष्कलाम् । न च शोच त्यसम्पत्तौ तद्दिज्ञ ेयन्तु राजम' मित्यु के ख्यात्य क्रियमाणे कर्मणि च । रजः प्रधानमस्य काण । रजः प्रधानं सर्वेष
"
वस्तूनां त्रिगुणात्मकत्व ेऽपि 'भूयस्त्वात्तदु व्यपदेशः इत्युक्तः कचित् तत्प्रधानत्वेन व्यपदेशः !
राजसभा न ० स्त्री० राज्ञां न्टपायां सभा | न्टपसमाजे |
N
राजरूपप सर्षपाणां राजा श्रेष्ठत्वात् पर० । ( राइस) सर्वप्रभेदे राजसूय पु० राज्ञा स्वयते क्यप । राजमात्र कर्त्तव्ये यज्ञ दे | राज व न॰ राजे देव स्व ं कररूपम् धनम् । रानंदये कर छत
>
राजधने ।
राजस्वर्ण
० प स्वर्णानां धुस्तूराणां राजा पर० । वृहत्धस्तर I राजहंस हंसाना राजा छत्वात् परः । रक्तयः चश्च चत्यप•
,
For Private And Personal Use Only