SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८४७] राजपय प. पयां राजा राजगमन योग्यो वा पन्थाः अच । 'धमपि दश विस्तारे श्रीमान् राजपथः महतः । नयाजिरथ नागानामसंवाध. सुसञ्चर इत्य तो राजमार्ग। [पलाण्डौ । राजपलाण्ड प• पलाण्ड नां राजा श्रेष्ठत्वात् पर० । रक्तवर्णराजपीलु प• रान प्रियः पीलुः । महापीलुते । राजपुत्र पु• रामचन्द्रस्य, नपस्य या पुत्रः । बुधयहे, अपकुमार वर्णमधुरभेदे (रनपुन) वैधादम्बकवायां रामपुलस्य बना इति पराशरः । राजपुत्री ती. रात्रचन्द्र प्य पुत्वीय । कटुतम्बयम् रेणुकायां अपरीतौ, भास त्याञ्च | ६ | नकन्यायाम् । राजपुष्य प. राजा चन्द्र इव शवयात् पुष्पमस्य । मागकेशरश्छे। करणीय छ । स्त्रो० डीर । राजफगिजाक पु• राज-कच्च कर्म । नागरने । रानफल न• रानप्रिय फलम् । पटोले । राजप्रिय फसमस्याः । जम्बाम ती• टाप । [राजद. प. | उत्तमकोलौ प. । राजबदर न. राज्ञो बदर मय प्रियवात् । रक्कामसके बदराणां राजा राजभद्रक पु. राज्ञो भद्र यमात् कम् । काठे, (ड) निम्ब', प्रारिभद्रच्च छ। रामत्वे । गजभूय न• राधो भायः राजन् + भ-काप । राज्ञोऽसाधारण धर्म राजभोग्य न• राजा भोत योग्यम् भुज-यत् कुस्वम् । मातीकोघे, प्रियालरने पु. । नपने भोग्य वस्तुमात्र लि। राजमार्ग राजयोग्य मार्गः । राजपधे । राजमाष प• मारेषु, कलायेषु राजा श्रेष्ठत्वात् । (वरवटी) बीहिराजमुद्र पु • मुहेषु राजा प• नि: । (मगानि) मुरमे दे । राजरङ्ग न० राजयोग्य रकम् । रमले । राजराज पु. राकानप राजा प्रतधनत्वात् टच समा० । अबेरे, सार्वभौमन्डपे. चन्द्रं च । यतात्मनि न च । राजर्षि पु • राजा फाभिरिव श्रेष्ठत्यात् संयतत्वाच। राजन, For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy