________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८४४ ]
रहस्य वि० रहसि भवः यत् । गोय, रहस्य मन्याः स महदिति
नैषधम् । निज नभवे च | पाठायां, रामनायाञ्च स्त्रो• टाप । रहित त्रि. रह-त्यागे कर्मणि क्त । वजिते । रा दाने ग्रहणे च अदा० पर० स० अनिट् । राति अरासीत् । रा स्वी• रा-सम्प• किप । काञ्चने, रभसे, दाने च | राका स्त्री. रा-क | प्रतिपयुकायां पूर्णमास्यां सम्प गर्णेन्दु तिथौ,
नदीभ दे नवजातरजस्कायां नार्थाञ्च । राक्षस पु० रक्ष एव स्वाथ अण 'क'चत् खाथिका अपि प्रत्ययाः
प्रल ततो लिङ्गवचनान्य तिवतन्ने' इति भा यो के. पुस्त्वम् । स्वनामख्याते निकषात्मजे जातिभेदे । जातो डीप । रान सजातिस्त्रियाम् स्ती | रक्षम इदम् अगा। राचमसम्बन्धिनि लि. रिख यां डोप । 'राक्षसी रात्रिरन्यानि स्तः । दंष्ट्रायां, चण्डि
कायां चौरनाम गन्धद्रव्य च रस्त्री० डीप । राक्षसेन्ट्र पु० रात्तस इन्द्र इय छत्वात् । विश्वम्भ वस: ज्येष्ठ पत्रे निकषात्मजे रावण ।
लाक्षायाम् । राक्षा स्ती० लच्यतेऽन या रच-कम्मणि वञ ट० वृद्धिः । लस्य रश्च । राख शोधने भषण निवारण च सक० सामो अव.. भा० पर
सेट । राति अराखीत् । चडि न ह्रस्वः । राग पु० रन्ज-भावे घञ नि• नलोपकत्व । रञ्जने, वर्ण ने, प्रीती,
अनुरागे, पे, चन्द्रे च । करण घञ । करणे घञ् । हितवणे तविशिष्ट लाक्षादौ च 'तेन रक्त रागादिति पाणि निसूत्रम्
अाधारे घञ । वसन्तादनामभिः प्रसिद्ध स्वरविशेधे । रागचूर्ण धु० रागस्य रतेच र्ण इय । कामे | रागाय गर्य तेऽसौ
वर्ण-घञ् । खदिरे, लाक्षायां च | राग युक्तचूणे पु० । भागदालि पु० दत्य तेऽसो दन-णित इन् प० शिः रागेण रकतया __ युक्तो दालिः | मसूरे ।
[डीप । रागपुष्य पु० राग युक्त रक्तवर्ण पुष्म मस्य । बन्धू के । जवायां स्त्री. रागप्रसव पु • रागयुक्तो रक्त व समोऽस्य । बन्धू के, रक्त । म्लाने च
For Private And Personal Use Only