SearchBrowseAboutContactDonate
Page Preview
Page 951
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org युक्रेि [ ८४५ ] रागयज् प रागेगा रक्तवगन युज्यते युज- कर्माणि किम । माणि को । रागस्त्र न० राग सूत्रम् । पट्टतते । रागाङ्गी स्वी० रागयुकमङ्ग यस्याः ङीप । मञ्जिष्ठायाम् । १० । रागाद्याप्यत्र स्तो॰ । रागिणौ स्त्री० रागोऽस्त्यस्या इनि । गीत्य स्वरभेदे । रागवत, अनुरके, कामुक, रतियुक्ते चति । Acharya Shri Kailassagarsuri Gyanmandir रात्र शक्ती वा० आ० सक० मेट । रावते राषिष्ट । चङि न दुखः राघव पु० रवोवापत्यम् ऋण । रोये, तत्प्रधाने श्रीरामे च । राङ्कव न० रङ्कोर, विकारो वा तलोमजातत्वात् त्र्ण । म्टगविशेषरोमजाते वस्त्रभेदे । राज दीप्तौ भ्वा० उभ० अक० सेट · राजिष्ट रेजतुः - रराजतुः । फणादि० । राजति ते राजीत् चङि न हखः । समुदाये । राजेव कन् । राजक न० राज्ञां समूहः कन् । राजतुल्ये । ० । चीनाकर्क च्याम् । 2 पु० | राज- एव न् । दीि राजकल्प पु० ईषदसमाप्तो राजा राजन् +कल्पप् । राज कदम्ब पु· • कदवानां राजा राजद० पर० । कदम्बभेदे | राजकर्कटी स्त्री० राजते राज- अच्च् क राजकशेक प० कशेरुणाम् राजा राजद० राजको राज इदम् छ कुक् श्व | राजसम्ब न्विकार्यादौ । राजकुमार पु • राज्ञः कुमारः । श्रप्राप्तत्रयस्के युवराजकार्यांनारूढ । भद्रमुस्तायाम् । राजपत्र । भेद । राजकुष्माण्ड पु० राज्ञः कुद्माण्ड द्रव प्रियत्वात् । वाक्याम् । राजकोषातको बी० राजप्रिया कोषानकी । (वियाकिङ्गा) लता[ राजसर्षपे (राम) । राजक्षवक प० च्यवत्यनेन -अप राजते राज-ग्रस कम • कन् । राजखज्स्ती राज प्रया सज्जरी | खरीदे । राजगिरि पु० राजाश्रमं गिरिः । मगधस्थे पर्व्वतभेदे । - For Private And Personal Use Only ५
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy