________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
युक्रेि
[ ८४५ ]
रागयज् प रागेगा रक्तवगन युज्यते युज- कर्माणि किम । माणि
को । रागस्त्र न० राग
सूत्रम् । पट्टतते ।
रागाङ्गी स्वी० रागयुकमङ्ग यस्याः ङीप । मञ्जिष्ठायाम् । १० । रागाद्याप्यत्र स्तो॰ ।
रागिणौ स्त्री० रागोऽस्त्यस्या इनि । गीत्य स्वरभेदे । रागवत, अनुरके, कामुक, रतियुक्ते चति ।
Acharya Shri Kailassagarsuri Gyanmandir
रात्र शक्ती वा० आ० सक० मेट । रावते राषिष्ट । चङि न दुखः राघव पु० रवोवापत्यम् ऋण । रोये, तत्प्रधाने श्रीरामे च । राङ्कव न० रङ्कोर, विकारो वा तलोमजातत्वात् त्र्ण । म्टगविशेषरोमजाते वस्त्रभेदे ।
राज दीप्तौ भ्वा० उभ० अक० सेट
·
राजिष्ट रेजतुः - रराजतुः ।
फणादि० । राजति ते राजीत् चङि न हखः ।
समुदाये । राजेव कन् ।
राजक न० राज्ञां समूहः कन् ।
राजतुल्ये ।
० । चीनाकर्क च्याम् ।
2
पु० | राज- एव न् । दीि राजकल्प पु० ईषदसमाप्तो राजा राजन् +कल्पप् । राज कदम्ब पु· • कदवानां राजा राजद० पर० । कदम्बभेदे | राजकर्कटी स्त्री० राजते राज- अच्च् क राजकशेक प० कशेरुणाम् राजा राजद० राजको राज इदम् छ कुक् श्व | राजसम्ब न्विकार्यादौ । राजकुमार पु • राज्ञः कुमारः । श्रप्राप्तत्रयस्के युवराजकार्यांनारूढ
। भद्रमुस्तायाम् ।
राजपत्र ।
भेद ।
राजकुष्माण्ड पु० राज्ञः कुद्माण्ड द्रव प्रियत्वात् । वाक्याम् । राजकोषातको बी० राजप्रिया कोषानकी । (वियाकिङ्गा) लता[ राजसर्षपे (राम) । राजक्षवक प० च्यवत्यनेन -अप राजते राज-ग्रस कम • कन् । राजखज्स्ती राज प्रया सज्जरी | खरीदे । राजगिरि पु० राजाश्रमं गिरिः । मगधस्थे पर्व्वतभेदे ।
-
For Private And Personal Use Only
५