SearchBrowseAboutContactDonate
Page Preview
Page 949
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८४३ ] रसालिहा स्त्री॰ रसां भूमि लेटि स्म शति लिह-क। (चाकलिया) अपभेदे । इभेट रमालो स्त्री. रममालाति प्रा+ला क गौरा० डीघ । (पुडास) रसाव सा स्त्री० रसां भूमिमाश्वास पति दलैः श्रा-श्वस-णिच अन् । पलागीलतायाम् । रसास्वादिन् पु. रस पुष्परसमाखदते प्रा+खद-णिनि । धनरे, मधरश्टङ्गारादिरसास्वादके लि. स्त्रियां डीप । रसिक प • रस वेत्ति अनुभवति ठन् । भारसप क्षणि, अश्वे, गजे __ च । रमजे, रमोऽस्तपस्य छन् । रसवति च त्रि। रसित न० चु० रस पास्वादे क । मेवागिब्द विहगादिशन्दे कतर क्त । शब्दवति, कमणि-न । यास्वादिते च वि०। रसुन पु. रस उनन् । लसुने । योनन् रसोनः । मध। स्वार्थ कन् । तत्रार्थे । रमेन्द्र प० रमः द्रवीभतः रन्द्र दुव श्रेष्ठत्वात् । पारदे । रसोत्तम प रस उत्तमो यस्य । मुहे । रसोङ्गव न• रसः पारदम् उद्गव य मात् उद्+भ-अच्च । हिङ्गुले । रसोपल न. रसः पारदमिध उपचीयते उप+नी- शुभमत्वात् मौक्तिके रस्य म• रसान कात्रपरिणामादागतः यत् । धिरे। रसते आम्खा द्यते रस यत् । व्यास्वाद्य वि० । रस्याः, 'स्निग्धाः स्थिरा हृया' इति गीता । पाठायां, राक्षायाञ्च स्त्री० । रह गतौ अ. चु० उभ० सक० सेट । रहयति-ते अररहत्-त । • रंहस् न० रंह-असुन् । वेगे। रह गतौ भ्वा० प. सक० सेट दित् । हमि अरंहीत् तदन्तर प्रतिपत्तौ रंहति संपरिष्वत इति शारीर कस्तृतम् । रह त्य (गे भ्वा० प० स० सेट । रहति अरहीत् । रह त्यागे अद चु० उभ० सक० सेट । र यति ते अरर हत्-त । रहम न रह- असन् । निज ने, गोय, याथायें, रमणे च । निज ने चव्य.. For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy