________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८८ 1
अबध्य लि० बध-अर्हार्य यत् न०त । बधाहे । यन्द क्यम् । अन
र्थकवाक्ये न० । अबधा वि० बन्धे फलप्रतिब साधु बन्द-यत् न० त० । सफले । अबल पु० नास्ति बलं यस्मात् ।५ ब०। वरुणवृक्ष तत्म वने हि बलजयः।
बबलरहिते दुर्बले च नि । योषिति स्त्री० । अबाध लि० नास्ति बाधा यस्य | अप्रतिवई, पीडाम्यून्य च | अविन्धन पु० आप इन्धन दाह्या अस्य । वाड़याग्नौ बज्चाग्नौ च । अज न० अङ्गयो जायते जन-ड ५त० । पद्म "अर्बुदमज खर्यनि
खत्यादिभास्कराचार्योक्त: शतकोटिसंख्यायाञ्च । शङ्ख पु०म० ।
चन्द्र. धन्वन्तरौ च पु० । अजज पु० अात् विष्णु नाभिपद्मात् जायते जन-ड । वेधसि ।
"खराशौ, खाशगे,सौम्य लग्नस्थ वा भूगोः रुते । जीये बाजजयोगोऽयं यातुः शत्र, विनाशदित्य हालक्षणे ज्योतिष प्रसिङ्घ या
त्रिकयोगभेदे च । अजमोग पु अजख शङ्खस्य भोग आकार इवाकारो यस्य । वराटके ।
अजस्य पद्मस्य भोगः देहाकारः । पद्मकन्द । अजयोनि पु० अब्ज योनिरुत्पत्तिस्थानं यस्य। विधातरि । अजवाहन पु० अअभिव, शुभ्धत्वात् राघभो वाहनमस्य । पया हने शिवे । अजहस्त पु० अअश्चन्द्रो हस्तात् किरणात् यस्य | रुर्थ, स्तृय किरण •
सम्पादेव चन्द्रपादतिरिति ज्योतिघसिद्धान्तः । अजिनी स्त्री. अजानि सन्त्य त्मिन् देशे,अानां समह इति वा दून स्त्रीत्वम् । पझयुक्तलतायां पद्मसमूहे च ।
[रुयं । अजिनोपति पु० अजिन्याः पझमम हस्य पतिः। प्रकाशकतयाऽनुकूनः । अब्द पु. अपो ददाति दा-के। मेधे जलदे, (मुथा) दूत ख्याते
सुस्तके, शैलभेदे च । अब्दा०नि० । अन्न्यस्थमध्यः | रत्मरे । अब्दसार पु० अब्दस्य मुस्तस्य सारो रसपरिपाकः । क. परभेदे । अब्धि पु० ग्रापो धीयन्तऽत्र धा-आधारे कि । जलधौ । अधिकफ पु० अब्ध: समुद्रस्य कफ दूव । समुद्र फने ।
For Private And Personal Use Only