SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८४२ ] रसवतौ सी० रस आस्वाद्यद्रव्यमन्त्रादि अस्त ग्रस्थाम् मतुप मस्त वः । पाकस्थाने । णि च-ल्यु । टङ्कणे (सोहागा)। रसशोधन न• रस पारद द्रवीभतं द्रव्यं वदि वा शोधयति राक्षरसस्थान न• रसम्य पारदस्य स्थानम् । हिले । रसा ती० पाकजः रमो माधुर्यादिरूपोऽस्तपस्याः अन् । पृथिव्याम् । रसाग्रज न. रसस्य पित्तलधातद्रवस्थायात् जायते जन-हू । रमाञ्जने रसाञ्जन न० रमजातं पित्तलधाजमानम् । स्वनामख्यात 'रीत्यान्तु मायमानायां सकिन्तु रमाअनमि'त्यु के पदार्थे । रसाव्य पु. रसेन मधुररसेनान्यः । अाम्बातक । रसवति लि. रसातल न० रमायास्तलम् । पातालभे दे सप्तमे भूमेरधोभागे । रसाधिक पु• रसाय द्रवाय स्वर्णादिद्रायणाय अधिकः आदीयमान त्वात् । टङ्कणे । रसेनाधिका । काकोडुम्बरिकायां स्ती । रसान्तर म० अन्योरसः मयूर नि० | प्रातरसादन्यमिन् रमे। . रसाभास पु० रस व आभासते आ+भास-अच्च् । अलङ्कारोक्त 'अनौ. चित्यपष्टत्तत्वे आभासो रसभावयोरित्यक्त पश्वादिपरनायव गन श्टङ्गारादौ रसे । रसाम्ल म. रसेनाम्लम् । वृक्षाम्ले, सुक्रे च (चुकंपालङ्ग) अह वे तसे रसायन न० रसस्यायनमित्र | तक्र कश्याम, विषमे दे वैद्यक प्रसिद्धे औषधभेदे च गरुड़े, विड़ङ्गे च पु | रसायनफला स्त्री० रसायनमौषधविशेष इय फलं व्याधि घातक' यस्याः । हरितक्याम् ।। रसायनशेष्ठ पु. रसायनेषु औषधभेदेषु श्रेष्ठ: । पारदे । रसायनी स्त्री० रसायन रसस्थान मस्तपस्या अन् गौः ङीष् । गुडु च्याम, काकमाच्या, महाकर , गोर क्षदुग्धायाञ्च । रसाल न० रसमालाति प्रा+ला-क । मिहके, मन्धरसे, शिखरिण्याम, (पेयमे दे) रसमायां, दूर्वायां, विद यां, द्राक्षायाञ्च स्त्री• । रसा भूमिमालयति ा+ली-ड । अाने, रमाल: सालः समदृश्य: तासने ति नैषधम् इचौ, पनरसे, गोधूमे, पुण्डके क्षौ च पु. । [पु०। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy