________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८४२ ]
रयादिस्थायिभावके श्टङ्गारादौ वृषे, वीर्थे, माधुर्यादिगुणे, रागे,
द्रवे, पारदे, जले च गन्धरमे पु० न० । रस कपूर न रसेन क' रमिव । (रसक पर) गन्धद्रव्यभेदे ।। रमके यर न० रमेन केशर मिव नागकेशरसुगन्धित्व त् । कर्पू रे । रसगन्ध पु० न० र से गन्धाऽय । बोले गन्ध र से स्वार्थ कन् तत्रव । रसगर्भ न० रसो गर्भ य य । पित नधातुद्र पजे रसाञ्जने, हिङ्गुले च । रसन्न पु० र मं पारदं हन्ति हन-ठक । टङ्कणे (सोहागा) रसज न० रसात् भ कानमारात् प्रथमधातोर्जायते जन-ड । रुधिर।
रसात् इक्ष प्रभ नेः द्यात् जायते जन-ड । गुड़े, मद्यकीटे च पु० । रसभवादयोऽन्यत्र ।
साधने जिह्वास्था नस्थ न्द्रि पे । रसज्ञा स्ती• रसं जानाति अनया जाड । जिह्वायाम् रमजान रमज्य 8 पु० रमेष ज्य छः श्रधः । मधुररसे ङ्गाररसे च । र तीजम् न० रस य भुक्तानमारस्य तेजः सारः । रुधिरे । रमदालिका स्तो रक्षार्थ द यते दल कमा घझ गो• कोष कन् । ..पुण्ड्र क्षौ (पुडि अाख) । रस धातु पु० रमाख्या दहपो, या धात्तः । पारदे । रस धेनु स्ती दानाथं कल्पितायाम् इक्षुर शनिस्सिायां धेनौ । रसन न० रस-ल्युट । स्वादे ध्वनौ च धारण लाट जिह्वायां पित्तेन
दूने रसने सितापी'ति नैषधम् ।। रसना ती रयतेऽनया । रस-करण ल्युट अजा• टाप । जिह्वायां,
रास्नायां, काञ्चयां, रज्जो च । रसनेत्रिका स्तो. रसो नेत्रभित्र अत्य या ठन् । मनःशि लायाम् । रसपाकज प रसपा केन जायते जन-ड | गुड़े । रसफल पु• रसो जलं फने यस्याः । नारिके लच्छे । र समाणिक्य न. रसेन पारदेन माणिक्यभिव तत् पाकजत्वात् । खनामख्याते पदार्थे ।
[पारदे रसनाथादयोऽन्यत्र । बसराज पु • रमेषु रमोबाराजेष श्रेष्ठत्वात् रसः ट्रा इत्र राजते या
For Private And Personal Use Only