SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |८४.] दु• । पटोलमले न• । संज्ञायां कन् । जम्ब दीपस्य मास वर्षे धु मध्ये 'दक्षिणेम सुमेरोस्तु श्वेतस्य चौत्तरेण च वायव्य रम्यक मामे'त्य क्त वर्षभे दे । रम्य पुष्प पु• रम्याणि पुष्पारायस्य । शासमलिने । एम्या स्त्री• रम्यतेऽव यत् । स्थन पनि न्याम, रात्रौ च । रय गतौ भा० आ. सक० सेट । रयते अरयिष्ट । श्य पु० रय यच । वेगे, प्रवाहे च । भल्लक पु० रम-किप मलोये तक ला-क कर्म · । मगभेदे । व गतौ वा प्रा. सक सेट इदित् । रणवते करविष्ट । रव पु० रु ध्वनौ अप् । शन्दे । [तीक्षणे च वि० । रवण पु० रु-युच । कोकिले, उष्ट्रे च | काश्ये न० । शब्दकारके, रवि पु० र-इन् । सूर्य', अर्कश च । रविज पु० रवेजोयते जन-ड । शनी, सावर्णिमनौ, वैवखते मनौ, सुग्रीवे, वामरे, यमे च यमनाया स्त्री. रवितन यादयोऽन्यत्र । रविनाथ न. रवि थः प्रकाशकत्वात् यस्य । पझे, बन्धके च । रविनेत्र पु० रविर्ने र यस्य । विष्णौ । रविलोचनादयोऽन्यत्र रविप्रिय ३० ६त | रक्लकमले । करवीरे पु०। रविरब न० रवेः प्रियं रत्नम् । माणिक्ये, ताने च । रविलौह न० रवेः प्रियं लौह धातुः । ताने । रश स्वने सौ. पर० अक० मेट् । रति । श्रराशीत्-अरशीत् । रशना स्ती• रश ल्यु । काञ्चनाम्, जिह्वायाञ्च । [च पद्म न. । रश्मि पु० अश-मि धासोरुट रश-मि वा । किरणे, अश्वादि दामनि रम स्व ने भ्वा० प. सक० सेट् । रमति । अरासीत्-अरमीत् । इस आस्वादे अ. च० उ. सक० मेट । रमयति-ते छाररसत् त । रस पु. रयते रम-अच्च । आस्वाद्य, रसने न्द्र ययाह्य माधुर्था द्विगु. पभेदे, देहस्थ भक्तानादेः प्रथमपरिणामे, 'सम्यक प कस्य भर म्य सारोनि गदतोरस इत्य क्त' धातुभेदे मानो दरसवान, गुड़ादो, प्रष्यस्य मधुनि, अलङ्कारोक्त सञ्चारि व्यभिचारिसहकारिव्यञ्छ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy