________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८३८ ]
रप व्यक्तया ये भ्वा० प. सक• सेट । रपति अरापीत् अरपोत् । रफ गतौ हिंसेच वा. प. स• से । रफति। अरको स्-अरा
फोत् । इदिदययम् । रम्फति अरम्पोत् । रब गतो सम• प. गन्द अक• बा. भा० सेट इदित् । रम्बति-ते
श्ररम्बील अरम्बिट। रभ औत्तुक्ये भा० श्रा० अक० अनिट । रभते अरब । रभ शब्दे भा० श्रा• अक• सेट इदिम् । रमते अरम्भिः । रभस पु• रभ-असच्। बेगे, हर्ष, औसत्ये , पौऑपविचार छ । रम क्रीड़ायां भा० ग्रा. ज्वला अक० अनिट । रमते विरमति उपर
मति अरंस्त उपारसीत् वा वेट । ण रामः। रम पु० रम-अच् । कान्ते, अशोकक्ष, कामदेवे च । रमठ न० रम-अठन् । हिनि । स्वार्थे ऽण् ! अब न । रमठध्वनि पु० रमठ इति शब्देन ध्वन्यते ध्वन-इन् । हिनि । रमण पु. रमयति--रम-णिच् ल्यु। कामदेवे, गई में, सुधाणे, महा
रिटे (निम) पत्यौ । 'रमण ! वामनु यामीति कुमारः । जम्बुहीपान्तर्गते रम्यकनाम्नि वर्षे च । रम-भावे ल्युट । सुरते । करणे ल्युट । पटोलमले, कन् । जघने च न० । रम्यतेऽनया ल्युद्ध
डीप । नायम्, उत्तमनार्थी, बालायचेच स्त्री। रमणीय त्रि• रम्यतेऽव रम-आधारे-ल्यु ट । सन्दरे । रमल म. ज्योति:शास्त्र में दे । रमा स्वी• रमयति रम-अच । लच्मयाम् । रमापति पु. ६न | नारायण रमानाथ तत्कान्नादयोऽन्यत्र। रमाप्रिय न• ६न । पझे । विष्णी पु० । रम्भ पु. रभि-अच । रेणो, महिषासुरजनकेऽसुरभेदे च | कदल्याम,
__ अपमराभ दे. वेश्यायां, गगां ध्वनौ, गौर्याञ्च स्त्री० । रम्भाटतोग स्लो. मार्गशोर्षे शुरूरतोयायाम, उपचारात्, तन ।
कर्तव्ये व्रतभेदे च । रम्य वि. रम्य ते ऽत्र यत् । सुन्दरे, बल करे घ । चम्मके, यकचच,
For Private And Personal Use Only