________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८३८]
रथाङ्गपाणि पु. रथा चक्रपाणी यए । चक्रधर विष्णौ । रथाम्र प. रथ वाभियतेपो या+मूल' क । बेनमाने । रवानपुध पु . अमिव पुष्यमय रथनामकोमपुष्पः कर्म । देत
शिकारके च । रथारोहिन् पु. रथमारोहति या+ह णिनि । रचिति रथेन रथिक पु. रथो यासाधनाधारत्व नास्यस्य छन् । रधिनि । दर
रथिरः । एन । रथिनः । रमि रची एतेऽयल। रथोपस्थ न, रथय उपस्थ एव । रथमध्ये । रथ्य पु. रथ वहति यत् । रथाहके घोटके । रचोद यत् ।
रथम बधिनि लि. रथय महमनस्य योग्या गरणिः । प्रसस्त पथे,
अभ्यन्तरमार्गे', रथानां समहः यत् । रथसमहे च स्ती । पद उत्खाते बा. प, सक० सेट । रति अरादोत् नारदीत् । रद पु. रदति उत्खनति रद अर । दत्ने । भावे अच् । उत्खनने । रदच्छर प रदान छादयति छद णिच्-घ हवः । सोन्योः रदना
दिच्छदादयोऽथन । रदन प रद-ल्य । दने, भाव-ल्यद । विदारणे । रथ सिने फाके च दि, पर सक वेट । रध्यन अरन्बत् कविता रजा रन्ज रागे, (वर्णा नराधाने) स ० ग्रासको अ. भा. उभ० अमिट ।
रजति ते बरवीत अरव । घटा० रञ्जयति. मग भारत
रजयति । रनज रागे आस को दिया. उभ. सक. अनिट् । रन्धत रज्यते
सराचीन अरछन । घटा० रज्जयति । रजति । च । रन्तिदेव ५० रम-संज्ञायां तिक कर्म । चन्द्रवंश्य उपभेदे कुकरे रधन क, रध पा ल्युट नुमाम.मः । 'पाके मुरहर ! रन्धनमम ग्रे ... बद्भटः ।
नग्नतोऽष्टमस्थाने च । पन्ध २० रम-किया-भूल क कर्मः । छिद्र, दूधगणे, ज्योतिष के रघकण्ट पु. रन्ध रन्धे कण्ट: कण्ट कोऽस्य : जालवर्धरको । रखवग पु. रवबहलो पंशः शाक। (तलावाश) वंशभ हे ।
For Private And Personal Use Only