SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2३७ ] रत्नसानु पु. रत्नानि मानाक्ख । सुमेरुपर्वते । रबलू स्ती• रवानि सूते स-किप । पृथिव्याम् । रत्नाकर पु० ६ न• । स ट्रे रत्वोत्पत्तिस्थाने, मणि खनौ च । [पर्चने । रत्नाचल पु • रत्ननिर्मितः अचलः। दानार्थं कल्पिते रत्ननिम्मि ते रत्नाभरण न. रत्नघटितमाभरणम् शाक। (जड़ायो) भूषण भेटे । रत्नावलौ स्वी• ६२० । रबममहे, तहटितहार, वत्मराजपत्नीभेदे च रत्नावलीमधिलत्य कसः ग्रन्धोऽण ग्राख्यायिकायां तख सुक । श्रीहर्षकृते चतुरङ्गात्म के माटिकाभेदे । त्रि पु. ती च-कनि च । बद्धमुष्टिहसपरिमाणे । स्तीत्वे पा खो । रथ पु. रम्यतेऽनेन यत्र वा रम-कथन् । स्वनामख्याते यानभे दे, देहे च 'आत्मान रथिन विवि शरीर रथ मेव चेति गीता । पादे, थेतम उक्षे, तिनिसा च । रथक या स्तो० रथानां समहः रथ+यच । रथसमहे । रथक(का)र प.. रथ करोति क+अच-अप वा । रथ निर्माणकारको (सूत्रधार) वर्णसङ्करभे दे। रथकुटुम्बिन् पु• रथस्य कुटुम्बीय चालकत्वात् । सारथौ। रथ गर्भक पु. रथस्य गर्भमिव इवार्थे कतु । कीरथे, स्कन्धवाद्ययाने (पालकी)। [नम् । रथस्य शस्त वारणार्थे गुप्तस्थाने । रथगुप्ति स्तो. रथस्य एप्तिः शस्त्रवारमार्थ रक्षा उपचारात् तत्स्थारथ चरण पु० रथ य चरण व गतिहेतुत्वात् । रथ चक्र, तनामनामक ___ चक्रवाकविहगे रथपादादयोऽपाव 1 रथद्गु पु. रथनिर्मा पाय दुः रथमामको या दुः । तिमिशछे । रथन्तर वि. रथेन तरनि त-खच् मुम् च । रथनेतरि । 'यभित्वा पूर' इत्यम्यामचि गीते मामभेदे न० । . रथयात्रा स्ती. रथस्य यात्रा । आष! ढ शुलहिनीयायां कर्तव्ये उत्सव भेदे । [शब्दः वाचकत्वेना स्त्यस्य च । चक्रवाके पु.। रथाङ्ग न' अङ्कयते गम्यतेऽनेन अपि-करणे घञ् ६तः । चक्र रथाङ्ग For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy