________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८३]
छिनायो वि० मषिकपर विधवावाञ्च क्षी! स्वार्धे कन् ।
अफलक्षादौ । रण्डामिन् पु• रण्ड: विफलः प्रजाहीनत्वात् श्राश्रमः बस्ट स्थ
रनि । चत्वारिंशहाराणा माटामात्र पर यदि । स्त्रिया वियु. ज्यते कश्चित् सत रण्डात्रमी मत' इत्य कावसि स्वीवियुके । पुरुषे ।
किसरिक अनुरले वि.। रत न० रम-भावे । रमये स्त्रीपुभयोः सभे, मैथुने, गुह्यो च। रति स्त्री. रम-निन् । रागे, गुह्ये, रमणे तदधिचालयो कामदेवपल्या
[पाध्ये मेधुने । रतिक्रिया स्त्री. रतये रतिरूपो वा क्रिया व्यापारः । सोमरतिपति यु. ६त० । कन्द रतिकानादयोऽथल । रतिप्रिय पु. ६त• । कामदेवे । ६० । रमणप्रिये लि। रतिमन्दिर न. ६त | रतिग्टहे स्त्रीणामसाधारणचिन्ने च । रतिरमण पु. रति रमयनि हाम-पिच ल्धु । कामदेवे । रतिलक्ष न. रतेर्लक्ष पदम् । मैयुने । [(पिडिङ्ग) शाके । रतिसत्वरा सी• रति सत्वरयति सत्वरा+करोत्यर्थे णिच-व्यण् । रत्न न• रमतेऽव रम-न तान्नादेशः । माणिक्यादिप्रस्तरे, स्वखजातिषु
श्रेष्ठ, माणिक्ये, हीरके च | रत्नकन्दल पु• रत्नेषु कन्दल व रक्तत्वात् । प्रबाले । रखकूट पु• रत्नमयकूट: टङ्गमस्य । पर्वतभेदे । रत्नगर्भ पु • रत्न युक्त गर्भ मध्य यस्य । ममुद्र, कुवेर च । पृथिव्या सत्य नायां नार्याचसी
[ये रत्नमयेऽन्तरीपे । रखदीप पु• न० । रत्नमयो द्वीपः । तन्त्रोक्तो सुधासमुद्रमध्यस्थततया रत्नधेनु स्त्री. रत्न कल्पिता धेनुः । ट्रानाथै कल्पिनायो रत्ननिर्मिनाया
• घेन्याम् । [धारे 'रत्नपारायणं नाम्ना सति भट्टिः । रखपारायण न• रवानां पारायणं साकल्यन स्थानम् । सर्वरत्नारबमुख्य म० रत्नेषु मुख्यम् । होरके ।
[युक्त नि । रनवती स्त्री. रत्नानि सन्त्यस्याः मतप मस्य वः। थिष्य म्, रा.
For Private And Personal Use Only