SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८३५ ] रजनोमुख न० त० । प्रदोघे सूर्यास्तकालात् चटईण्डात्मके, मुख त्मिके वा काले । रजमोहासा स्त्री. रजन्यां हासो विकाशो यस्याः 1 शेफालिकायाम् रजम् न० रन्ज-असन् नलोपः । पुष्परेणौ, परागे, धूलो, मायोक्तो चेष्टादिकारके प्रकतिगुग्गभेदे च । वयत्या स्त्रियां स्त्री । रजस्वल लि. रजोऽस्त्यस्य वल छ । रजोयुक्त । महिष पु बार्त. रज्ज स्त्री० सृज-उ नि० । बन्धनमाधने दामनि (दहि) वेण्याञ्च । रजक न• रञ्जयति रन्ज-णिच-एष ल । हिड प्रीतिकारके लि•i काम्पिबाटो पु. (डहरकरमचा)। रक्षन म० रज्यनेन रन्ज-करणे ल्युट । रक्तचन्दने, मनियां, भोल्यां, गुण्डारोघनिकायो, (कमलागु ड) ऐफ लिकायां, हरिद्रायां, पर्पटवाञ्च स्त्री. डीप । भावे ल्युट । रागे । ख्य । राशजनके लि। मुझटणे म. । संज्ञायां कन् । कटफले प.। रट भाषणे वा पर० स० सेट् । रटनि अराटीत् अरटीत् ‘माधे मासि रटन्त्याप' इति स्मृतिः । रटन्तौ स्त्री० रद-कश् डीप । 'मावे मास्थमिते पच्ने रटन्त्याख्या चतुर्दशी । तस्यां प्रदोषसमये पूजयेत् सुगड मालिनी'मित्युक्तायां माघ कृष्ण चतुर्दश्याम् । रट भाषण भ्वा० पर० सक• सेट । रठति अराठीत् अरठीत् । रण गतौ वा. पर० सक० सेट् । रणति अराणीत् अरणीत् बटादि। रणनि । रण र भ्वा० पर. अक० सेट् । रणति अराणीत् अरणीत् । रगा न: रण्यते शब्दयतेऽता रण-वार्थे क । युद्ध, भावे क । शब्दे, ___ करणे, गतौ च प उद्देगे अतिशये च । रणरणक पु.• रणः पन्दनस् प्रकारः हित्वम् ततः संज्ञायां कन् । रण सङ्कल न० रणमेव मालम् । तसल युद्धे । एण्ड पु. रण-ड तस्य नेत्त्वम् । धूत, विफले अङ्गिविशिष्टतया For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy