________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८३५ ]
रजनोमुख न० त० । प्रदोघे सूर्यास्तकालात् चटईण्डात्मके, मुख
त्मिके वा काले । रजमोहासा स्त्री. रजन्यां हासो विकाशो यस्याः 1 शेफालिकायाम् रजम् न० रन्ज-असन् नलोपः । पुष्परेणौ, परागे, धूलो, मायोक्तो
चेष्टादिकारके प्रकतिगुग्गभेदे च । वयत्या स्त्रियां स्त्री । रजस्वल लि. रजोऽस्त्यस्य वल छ । रजोयुक्त । महिष पु बार्त. रज्ज स्त्री० सृज-उ नि० । बन्धनमाधने दामनि (दहि) वेण्याञ्च । रजक न• रञ्जयति रन्ज-णिच-एष ल । हिड प्रीतिकारके लि•i
काम्पिबाटो पु. (डहरकरमचा)। रक्षन म० रज्यनेन रन्ज-करणे ल्युट । रक्तचन्दने, मनियां,
भोल्यां, गुण्डारोघनिकायो, (कमलागु ड) ऐफ लिकायां, हरिद्रायां, पर्पटवाञ्च स्त्री. डीप । भावे ल्युट । रागे । ख्य ।
राशजनके लि। मुझटणे म. । संज्ञायां कन् । कटफले प.। रट भाषणे वा पर० स० सेट् । रटनि अराटीत् अरटीत् ‘माधे
मासि रटन्त्याप' इति स्मृतिः । रटन्तौ स्त्री० रद-कश् डीप । 'मावे मास्थमिते पच्ने रटन्त्याख्या
चतुर्दशी । तस्यां प्रदोषसमये पूजयेत् सुगड मालिनी'मित्युक्तायां
माघ कृष्ण चतुर्दश्याम् । रट भाषण भ्वा० पर० सक• सेट । रठति अराठीत् अरठीत् । रण गतौ वा. पर० सक० सेट् । रणति अराणीत् अरणीत् बटादि।
रणनि । रण र भ्वा० पर. अक० सेट् । रणति अराणीत् अरणीत् । रगा न: रण्यते शब्दयतेऽता रण-वार्थे क । युद्ध, भावे क । शब्दे, ___ करणे, गतौ च प
उद्देगे अतिशये च । रणरणक पु.• रणः पन्दनस् प्रकारः हित्वम् ततः संज्ञायां कन् । रण सङ्कल न० रणमेव मालम् । तसल युद्धे । एण्ड पु. रण-ड तस्य नेत्त्वम् । धूत, विफले अङ्गिविशिष्टतया
For Private And Personal Use Only