________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८३४ ]
रङ्गवीज न० रङ्गस्य व वीजमुत्पत्तिसाधन यस्य । रूप्ये, रजते । रङ्गशाला स्त्री रज्यतेऽत्र कर्म । (नाचघर) नायग्टहे । रङ्गाजीव पु• रङ्ग रमन नाट्यस्थान' वा आजीवति श्रा+जीर.
अण। (ररेअ) शिल्लिभे दे, चित्रकरे, नट छ। (जीर्णता । रङ्गारि पु० रङ्गावारिरिव जारकत्वात् । करवीरे तद्रससंबन्धावि रजस्य रगावतारक घु• रङ्ग नाटयस्थानेऽवतरति वेशान्तरपरिग्रहेण यय
त- । नटे, शैनथे । णिनि । उतार्थे । रङ्गिणी स्त्री० रङ्गमिव शुभ्राणि मलानि सन्त्यस्याः दूनि । शतम___ल्याम्, कैवर्तिकासुस्तके च । रनयुक्त नि । रकम न• रघि-असुन् । वेगे ।
तत्रत्र न०। रचना स्त्री॰ रच-युछ। रचने, पुष्यपत्चादेविन्यासे । भावे ल्युट् । रच रचनायां अद० च० उभ० सक० सेट । रचयति ते अररचत्त । रज न० रन्ज क । स्त्रीकसमे | परागे, रेयौ गुणभेदे च पु०। रजक पु० रजति रन्ज-एव ल न लोपः । वस्त्रादेः रागकारके जाति
__ भेदे (धोपा)। रजत न• रन्ज-अतच नलोपः। रूप्य, गजदन्न, रुधिरे, हारे,
शैले, स्वर्णे, धवले च । शुक्ल गुणवनि लि. रजताचल पु. रजनकल्पितोऽचलः । दानार्थ कल्पिते, रजतमये
पर्वते । रजतमिव शुधोऽचलः । कैलास पर्थ ते रजतगिर्यादयो
ऽप्यल यु. ।
रजन न० रन्ज-ल्यु । रागे।
[जतुकायाञ्च । रजनि(नी) स्त्री० रज्यतेऽत्र रन्ज-कनि वा डीप । रालो, हरिद्रायां, रजनी कर पु• रजनी सतत करोति -ट । चन्द्र। [च्ने । रजनीगन्धा स्त्रो. रजन्यो गन्धो यस्याः । स्वनामख्याते पुष्पप्रधाने रजनोचर पु० रजन्यां चरति चर-ट । राक्षस, चौरे, य. मिकभटे च रजनौजल न० रजन्या जलमिव । नीहारे। किरन दे । रजनीपुष्य पु• रजन्या हरिदाया व पुष्पमस्य । (पूर्तिकरमचा)
For Private And Personal Use Only