SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८.३३ ] का दासप्रणीते जनविशनिसर्गात्म के महाकाव्यभेदे ।। रघुनन्दन पु' रषन् नन्दयति नन्द णिच् ल्यु । दशरथज्य एवं श्रीरामे। दयोऽप्यन । रघुनाथ पु • रघणां नाथः रजकत्वात् त्वाहा । श्रीरामे रघुपत्या. रघुवंश प० त• | रघकुले । तमधितन्य मतो ग्रन्थ : श्राख्यायिकायां तस्य लुक । कालिदासः पीते जनविंशतिसर्गात्मके महाकाव्य दे । रघुवंशतिलक पु. रघुवंशे तिलक इव । दशरथज्ये छएत्रे श्रीरामे । रघुबर पु • रघुष वरः अतः । श्रीरामे । [ज्येष्ठपुले श्रीरामे । रघुबह पु. रघष उहहः रवादिभारधारकः उद+यह-अच। दशरथरङ्ग लि. रकि-अञ्च । कपणे, मन्द च । रख पु. रकि-उ । मगविणे । रङ्ग प• रगि-छ। धासभेरे, (राज.) रन्ज भावे घi ! रागे अाधारे घञ् । रणभूमी, नाचलाने च । करण धञ् । नृत्ये, ____टण, (सोहागा) सादिरमारे । रङ्गज न० रङ्गात् रङ्गधातोजायते मन-। सिन्दूरे । रजजीवक पु. रोष रजनेन जीवति जोय- ख ल । (ग्रे ज) शिलिमे दे, सिकर, नायजीविमि च । रङ्गद पु• र रञ्जन राग ददाति दा-क । टङ्कणे, खदिरमारे । रजन्दायक पु• रज ददाति दा-सुस् । कङ्ग छ, (काङ्गनी) धान्य [हि नीलरागसम्भयः | रङ्गपत्ती स्त्री. जय पचास्याः डीप । नीलीचे तत्पनरमादिना रङ्गपुष्यो स्वी• रणाय पुष्पप्रति पण डीप । नीली क्षे । रङ्गभूमि स्त्री० रज्यतेऽत रन्ज-पञ् कर्म । नाट्यभूमौ 'रङ्गभूमि समासाद्येति' सा• ६५० । मबभूमौ च । रङ्गमाट स्वी• रजस्य रागस्य मातेथोत्पादिका । लाक्षायाम् कुट्टिन्याच सा हि नायकयोता दद्दारा राग वई यति । रङ्गालासिनी स्त्री० रङ्ग राग लामयत्य द्भासयति अन्तरसेन लस पिच णिनि । फालिकायाम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy