________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८७
मानिधाने एव प्रकाश्य जनान्तिकपदबोधनीये रङ्गस्थपानादिबोधा
योग्य । परब्रह्मणि न0) न०० । प्रकाशाभावे, गोपने च ५०॥ अप्रकटगुण त्रि० न० न प्रकृष्टः गुग्यो यस्य न० ब० । ब्याकुले । अप्रतिकर त्रि. न प्रति वैपरीत्य -अच् न०० । अप्रतिकूल करे ।
प्रति+-क-माने अप माता विक्षेपाभावे पु० । अप्रतिरथ न० न प्रतिकलो रथो यत्र । युद्धार्थयाने,युजसमये याला
हतमङ्गले, सामावययभेदे च । न प्रतिपक्षो रथो रथान्तरमस्य ६०॥
अतुल्य योधे, विष्णौ च पु० । अप्रतिरूपकथा स्त्रो० नास्ति प्रतिरूपा प्रत्युत्तरीभूता कथा यस्थान
उत्तरवाक्यरहितायां वाचि । अप्रत्यक्ष लि. ज्ञानभेदः प्रत्यक्ष न० ब०। प्रत्यक्षागोचरे अतीन्द्रिये
न० त० । प्रत्यक्षाभावे । न०६० । प्रत्यक्षज्ञानम्यून्य लि. । अप्रधान न० । म०त० । प्रधानभित्रे गौणे । अप्रस्ततप्रशंसा अप्रस्तुतस्याप्राकरणिकार्थस्थाक्षेपादिमा प्रशंसा स्तुतिः ।
अलङ्कारप्रसिद्ध अर्थालङ्कारविशेषे । सा च सा० १०परि० श्या । अाहत लिन प्रहन्यते का प्र+हन- न०० । अनाहते अकष्ट
भम्यादौ (खिल)दति ख्याते । अप्राग्य त्रिप्रायंत्र प्रधानं न०००। अप्रधाने । श्रसरस् स्त्री० बहु । अङ्गाः सरन्ति सू-असुन समुद्रात्पन
त्वात् । उर्वश्यादिवर्गवेश्यायाम् । पचाद्यचि । अमराम्यत्र स्त्री। अकल पु० नास्ति फलं यस्य । फलशून्ये (रांडा) इति ख्याते पक्ष ।
निष्फले वृक्षमाल, निष प्रयोजने वस्तुमाने च वि.] फलम्पू न्यायां
रतकुमार्य, भम्यामलक्याञ्च स्त्री० । [ख्याते अहिफे ने । अफैन न० अप्रशस्तं फेनं यस्य ! दृक्षविशेषनिासे ( आफिङ् ) इति अब भने इदित् भ्वादि० श्रात्म० भ० सेट् । अम्बते आम्बिष्ट । अबव न० न संबध्यते स्म बन्ध-ल | समुदायार्थ पून्य निरर्थ के वाक्ये ।
स्वार्थे के | अबतकमप्यत्र | संबन्धहीने नि ।। अबइमुख लिन मद्ध नियन्त्रितं मुखमस्य । दुष्टवाक्यवादिनि दुर्मुखे ।
For Private And Personal Use Only