________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८३२ ]
रक्षक त्रि० रन-एव ल । रक्षाकत रि स्त्रियां टाप अत इत्त्वम् । रक्षागणी) स्त्री० रक्ष-अनि वा ङीर । त्रायमागाल तायाम् । रक्षस् न० रच्यते हविरस्मात् रज-अपादानेऽसुन् । राक्षस । रक्षा स्त्री० रक्ष अ टाप । रक्षण । रक्षति अच टाप । जतुनि,
भस्मनि च स्ती । रक्ष-छच । रक्षके वि० । रक्षापत्त्र प • रक्षार्थ पत्त्रमस्थ । भूर्जपचक्षे । रक्षित वि० रच्यतेऽत्र रक्ष-क्त । भाण्डे । उपाधि दे तदुपाधिविशिष्टः
___ जनकृते वैद्यकयन्य दे च । रक्षिवगै पु० रक्षिणां वर्गः । सैन्यादिर क्ष के (प्रहरि गगा) । रक्षोन न. रक्षो हन्ति हन-ठक । कान के, हिङ्गुन च । तइन्धा
ध्राणसम्बन्धादि रक्षसामपसरणम् । मल्लातकक्षे श्वतसर्षपे च पु. । कटग्वे दादिप्रसिधे 'क्क गुध्वपाज' इत्यादि के सूतभेदे न ° । वचायां
स्त्री । रासघातक द्रव्यमाले नि । रक्षोहन् पु० रचो हन्ति हन+किप । गुगगलो तहन्धप्राणादि राक्ष
मानाम पसरणम् । श्वेतसमे च। राक्षस हन्तरिलि'रमहा
वल गहन दूत यजुर्वेदः ।। रक्षण पु. रच-नङ् । लागे । रख सर्पणे भ्वा० पर• अक० सेट इदित् । रति अरसीत् । रख सर्पणे भ्वा० पर० सक० सेट । रखति अरखीत् अराखीत् । रग शङ्कायाम् भा• प. सक० सेट वटा एदित् । राति अरगोत् ।
रगयति । रग गतौ भा० पर० स० सेट इदित् । रङ्गति अर गीत् । रग स्वादे श्राप्तौ च चु• उम० स० सेट । रागर्यात अरीरगत् त । रघ दीपो च० उभ० भक० सेट ददन् । रङ्घयत ते अरर छत् । रघ गतौ भा० प्रा० रूक वेट इ'दत् । रङ्घते अरविष्ट । रघु पु० लघ-उ लस्य रत्वम् । सूर्य वंश्य दिलीपस्सनौ प.तभेदे रधो
रपत्य मण् बहुषु लुक । रघुवंध्ये अजामती क्षलिये ब० य. । तान् अधिकत्य कृतो ग्रन्थः अगर आख्यायिकायां तस्य लुक
For Private And Personal Use Only