________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८२८ ]
रत्वम् । दाडिमीस्थे दुर्भागक्तिभेदे 'भक्षय त्याच तानुग्रान् वैषधित्तान् महासुरान् । रक्ता दत्ता भविष्यन्तीय पक्रम्य ततो मां देवताः सर्वे मार्यलोके च मानवाः । स्तुवन्नो व्याहरिष्यन्नि सतत
रक्तदन्तिका मिति चण्डी। रक्तदला स्ती• रक्तानि दलान्यस्याः । नालिकायाम् (नालते)। रक्तदृश पु० रक्ता हक नेत्रमस्य । कपोते । रक्तनेत्रादयोऽप्यन । रक्तधातु पु० कर्म | गैरिके, तान्ये च । देहस्थ रुधिररूपे रमन
धातुकाते मांसधातु हेतौ धातुभेदे च । रक्तनाल ९० रक्तो नालोऽस्य । जीवशाके | रक्तप पु० रक्त पिवति पा-क । राक्षसे । रक्तपानकर्तरि नि । जलो___कायां, डाकिन्याञ्च स्त्रो० । [पृष्मजवायाम, रामायाञ्च । रक्तपचिका स्त्री० रनानि पुष्पपत्त्राण्यस्याः कप अत इत्त्वम् । रक्क रक्त पल्लव पु० ६५ | अशोकजे । रक्तपाको स्त्री० रक्तः पाकः फलं यस्याः डीप । हत्याम् । रक्तपाद पु० ६त । शुकपक्षिण | लज्जालौ लतायां, हंसपद्याञ्च स्त्री० डीप ।
[(जो क)। रक्तपाशिनी स्त्री. रक्त पातु शीलमस्याः पाणिनि | जलौकायाम् । रक्तपारद पु० न० कर्म० । हिङ्गुले । [काश' इति वैद्यवम् । रक्तपित्त न० रक्ताय दुष्ट पित्तम् यस्मात् । रोग दे रक्तपित्तात् भवेत् रक्तपुष्य पु० रक्त पुष्यमम्य । करवीरे, रोहितकक्षे, रक्तकानो ,
दाडिमटक्षे, रक्तव कबुझे, बन्ध बस्ने, पुन्नाग क्षे च स्वार्थे कन् । पलाशे । कर्म । रक्तवर्ण कुसुमे न । पर्पटे, शालमलित क्षे,
जवाहने च स्त्री० टाप । रक्त पुष्पिका स्त्री० रक्तानि पुष्यागि यस्याः डीप उत दूत्वन ।
लज्जालु ल तायाम्, रक्त पुनर्नवायाम्, मनिपाटलौ च । रक्त पुष्यो स्त्री० रक्तानि पुष्पा गट स्थाः डीप । पाटलिः क्षे (पारुल)
जवायाम्, आवर्त कोल तायाम्, नागदमन्याम् करुणहक्ष च । रक्तपूरक न० रक्तं विर पूरयति सेवनात् पूर-एव ल । शम्ने ।
For Private And Personal Use Only