SearchBrowseAboutContactDonate
Page Preview
Page 934
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८२८ ] शरीरस्थे रसपाकजन्ये मांसहेतौ धिराये धातभेदे च । भावे त । रागे। कुसम्मे हिज्जले रोहितवर्षे च पु० तदति लि. । कर्तरि-त । बमुरत क्रीडारले च वि । कर्मणि-क । भील्या. दिभिरश्चिते लि• । करणे त । मनिगयो, साक्षायां, गुमायात्र की टाय । रताक पु. र रुधिरमिव कायति के-क, स्वार्थे कन् था। अम्बान हक्षे, बन्धू कच्चे, रक्तशोभालने, रकरहे। रुधिरे रनवस्त्र चन० । अनुरागिणि विनोदिनि च हि । रत कन्द पु० रक्तवर्ण : कन्दोऽस्य । विद्रुमे प्रबाले । रक्तकमल न• र कमलमिव । रक्तवर्णात्यो । ४० । रनकम्बल मप्यत रक्तकरवीर पु० कर्म • । रक्तवर्ण पुष्मक करवीरपक्षे । रतकाञ्चन पु० कर्म । रक्तवर्णपुष्पककाञ्चनाये। रनकाण्डा स्त्री. रकः काण्डोऽस्याः । रक्तपुनर्नवायाम् । रक्त कुमुद न• कर्म । रक्तवर्ण पुष्पककरवे । कर्म । रक्तकरयरनको. कमदे अप्पल न । रक्त कुसुम पु० रनानि कुसुमाग्यस्य । पारिभद्रे (पालदामादार)! रक्तकेशर पु. रक्ता केशरा अस्य । पारिभद्रे, पुवागने च । रक्तखदिर पु० मारतो रक्तवर्ण : खदिरः। रनवर्णसारके सदिरहथे। रतगन्धक न. रतन गन्धकमिव । बोले (गन्धरस)। रक्तघ्न पु० रकहनि इन-टक् । रोहितकर क्षे । दुर्यायां स्त्री । रक्तचन्दन न• कर्म । खनामख्याते चन्दन दे । रक्तचित्रक न० कम ० । (लालाचता) चुपभेदे ।। रक्तचूर्ण न० कर्म । सिन्द रे। रजाझिण्टौ स्त्री० कर्म । (नालझाटि) पुष्पप्रधान कक्षभेदे । रक्ततण्ड ० रन तण्डमस्य । एकपक्षिण । रक्तटणा स्त्री० रक्तस्रण यस्याः । गोमलिकायाम् । रक्तत्रिहत्ता ) स्त्री० कर्म । (नालतेत्रो ड़) सक्षभेदे । , रक्तदन्ति का स्त्री॰ रक्का दन्ना अस्थाः डीप संज्ञायां कन् कत For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy