SearchBrowseAboutContactDonate
Page Preview
Page 936
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - [ ८३० ] . रक्त प्रसव पु० रक्तवर्ण : प्रसवः पुष्पमस्य | करवीरे रक्ताम्लाने च । रक्तफल पु. रक्तानि फलान्यस्य । वह उक्षे । थिम्बिकायां स्त्री टाप (तेलाकुचा)। रक्तवालुक न० कर्म । सिन्दुरे रकवानु काप्यत्र स्ती । रक्तमञ्जर पु. रक्तवर्णा मञ्जरी अस्त्यस्य च । निचुलच्छे । रक्तमूला स्त्री० ६त लज्जालुलतायाम् । रक्तमेह पु. कर्म • ! रोगभे दे । रक्तमोक्षण न० ६ त° | रुधिरत्रावरणे । रक्तयष्टि स्ती रक्तवर्णा यटिरस्थाः । मञ्जिष्ठायाम् । स्वार्थे कन् तत्रैव रक्तरेणु पु. रक्ता रेणयोऽस्य । पलाश कलिका याम् । रक्त लशुन न० कर्म | (नालरशुन) मूल में दे । रक्तला स्ती रक्त रुधिर हेतृत्व नास्ट स्याः च तत् लाति मेयनात् ला-क वा । काकतण्ड्याम् । रक्तवटी स्त्री० रक्तवर्णा वटीव । मस रिकायाम् । रक्तवगै पु. रक्तानां वर्ग: समुदायः । दाडिपकिंशुक लाक्षाबन्धक हरिद्राजयाकुरुम्भपुष्यमञ्जिालहकरूपे. समूहे। [ रक्तवर्ण पु • रत्तो वर्णोऽस्य । इन्द्रगोपकीटभे दे । कर्म० । रोहित पे रक्तवईन पु• रक्त रुधिर यई यति वृध-गि च्-ल्यु । वाकौ । रक्तवर्षाभू पु० वर्धायां भवति भ किम् कर्म । रक्त पुनर्नवायाम् । रक्तवोज पु • रक्तानि वीजान्यस्य । दाडिमे । रक्त रूधिर मेव वीजमुत्पत्तिः कारण यस्य । 'रक्तविन्दुर्यदा भमौ च तत्यस्य शरीरतः । समुत्पतति मेदिन्यास्तत् प्र नाणस्तदा सुर' दूत चण्डीप्रति पादितेऽसुरभे दे। रक्तवन्ता स्तो० रक्तवर्ण वृन्न यस्याः । शेफालि कायाम् | रत वृष्टि ती० ६त । देवकृतो पद्रवों दे अधिरपर्षण । रक्त शालि पु • कर्म ' । (लालधान) धान्यभे दे । रशिय. पु. कर्म । (नालमजना) वृक्षों दे । रतशोर्षक पु र शी य कम् । सरलद्रुमे ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy