________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८२७ ] यौतिक वि• युजित बागतः ठक । युक्तिसिद्धे, योग्ये च । युक्ती
_ विज्ञतः ठक ! मर्मसधिवे पु. । यौगिक त्रि. योगात् प्रतिप्रत्ययार्थसम्बन्धात् अधिगतः ठक | प्रकृति
प्रत्ययलभ्यार्थवाचके गब्द यथा पाचयादिशब्दः पाककल याचकः । योगे योग्यः ठक् । योगयोग्य ।
[चखः । यौट संबन्ध वा पर• सक• सेट । यौटति अयोटोत् । चङि न यौड यौटवत् सर्वम् । यौडत अयौडीत् ।
धिने । यौतक न० युतकाले विवाहकालेऽधिगतम् कण । विवाहकाले लब्ध यौतव न० यु तु तख भावः अणं । परिमाणे । यौतुक न. योतुर्योगकालस्तत्र लब कण | वियाहकाले लो धने । यौधेय प ० योध एव ठक् । योद्धरि । ठ । यौधेयोऽपवन । यौन त्रि. योनित: योनिसम्बन्धात् अागतम् अण। पामे, योनेरय. __मण् । वैवाहिकसम्बन्धे पु० । यौवत न० युयनीनां समूहः अण् । युबनिसमुदाये। यौवन न० यूनो भावः अण। तारुण्य अवस्थाभेदे । 'धा घोड़शाद
भवेद्बाल स्तरुणस्तत उच्यते । हड्डः स्यात् सप्ततेरूङ्घ'मित्य त - वस्थाभ दे ।
[वणभेदे । यौवनकण्टक पु० न० यौवनस्य कण्टक एव चिङ्गम् । (वयम् फोड़ा) यौवनदशा स्त्री० कर्मः | तारुण्ये अवस्थाभेदे । यौवनलक्षण न० त० । स्तने, लावण्ये च । यौमाक त्रि• युमाकमिदम् युष्मद् अण युभाकादेशः। युभत् सम्ब
धिनि । खञ्ज । यौ भकीनोऽपपत्र लि• ।
र पु० रा-ड । वङ्गी, उये, कामानले च । रंहस न• रहि-सुन् । वेगे । रक खादे प्राप्तौ च ८० उ० सक• सैट । राकयति-ते अरीरकत् त । रत न• रन्ज-करणे क्त । कुक मे, ताने, सिन्द रे, हिङ्गुले च )
For Private And Personal Use Only