SearchBrowseAboutContactDonate
Page Preview
Page 932
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८२६ बिरजामम् । न्यायाद्य ते अभावपाहक साधनभेदे । तथाहि घटादिसवे तत्ल घटाभावो नानुपलभ्यते तस प्रति योगिनो घटा ৰ যি নহ্মাম্বল স্বল সামান্য কিন্তু घटायाभावो ग्रहते पिशाचाद्यभापशन प्रत्यक्षता तत्पति योगिपिशाचादेई मायोग्य त्यात् ।। भोजन + बुज-पावादी छुट । संयोगे । णिच-ल्युट । मयोग करणे । चतुषु क्रोशेषु । प्रथममगमदका योजने' इति लीलावती योजनगन्धा स्वी• बोजनं व्याय गन्धो यस्याः । कसूर्याम् , सीतायां, . ध्यासमातरि सत्ययत्वाच । स्वार्ष कन छत पवम् । तदैव । घोजनपर्णी ली० बोजन' व्यापा पर्णा न्यस्याः विस्तीर्ण पर्णत्वात् । . मलिजायाम् । [बत इत्वम् । तत्र व । योजनघल्ली सी० योजन व्यापर वहीव । मनिष्ठायाम् । स्वार्थ कन् योन न. यु-न् । योक (योन)। ... योड, पु• युध-ट। युजकर्तरि । बोध पु० युध-अच्च । खुङ्ककार के । भावे घज युद्ध । योधन न० युव-भावे ल्एर । युद्धे । करणे ल्युट । अमाद्यायुधे । - कर्तरि ल्यु । युद्धकर्तरि पु० । परम्पराङ्खाने । योधसंराव प.. योवाय युद्धाय संराबः ग्राह्यानम् । योधानां युद्यार्थे यानल पु० यवस्य नल इय काण्डोऽस्य पृ० उक्यम् । (देधान) शस्यभेदे योनि पु स्त्री॰ यु-नि | मायादीनामु पत्तिस्थाने-माकरे, कारणे, जले, स्त्रीणामसाधारणचिड़, तद्दे वताके पूर्व फल गुनीनक्षले च। __-स्त्रीत्व वा जीप । योनिज न योनिस्थामात् जायते जन ड । देशभेदे जरायुजेण्ड्जे योनिमुद्रा स्त्री. योन्या कारा मुद्रा । तन्त्रोक्त देवताविशेष पूजाङ्ग ... मदर्शनीये अङ्गुलीस'नवेशविशेधे लक्षणन्तु वाचस्पत्याभिधाने । योषा स्त्री• युध अच टाप । खियाम् नार्याम् । सोषित् स्त्री० युष इति । नाया॑म् हलन्नाद्दा टाप । योषितामाल । घोषिप्रिया जी. ६० । हरिद्रा याम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy