________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८२६ बिरजामम् । न्यायाद्य ते अभावपाहक साधनभेदे । तथाहि घटादिसवे तत्ल घटाभावो नानुपलभ्यते तस प्रति योगिनो घटा ৰ যি নহ্মাম্বল স্বল সামান্য কিন্তু घटायाभावो ग्रहते पिशाचाद्यभापशन प्रत्यक्षता तत्पति
योगिपिशाचादेई मायोग्य त्यात् ।। भोजन + बुज-पावादी छुट । संयोगे । णिच-ल्युट । मयोग
करणे । चतुषु क्रोशेषु । प्रथममगमदका योजने' इति लीलावती योजनगन्धा स्वी• बोजनं व्याय गन्धो यस्याः । कसूर्याम् , सीतायां, . ध्यासमातरि सत्ययत्वाच । स्वार्ष कन छत पवम् । तदैव । घोजनपर्णी ली० बोजन' व्यापा पर्णा न्यस्याः विस्तीर्ण पर्णत्वात् । . मलिजायाम् ।
[बत इत्वम् । तत्र व । योजनघल्ली सी० योजन व्यापर वहीव । मनिष्ठायाम् । स्वार्थ कन् योन न. यु-न् । योक (योन)। ... योड, पु• युध-ट। युजकर्तरि । बोध पु० युध-अच्च । खुङ्ककार के । भावे घज युद्ध । योधन न० युव-भावे ल्एर । युद्धे । करणे ल्युट । अमाद्यायुधे । - कर्तरि ल्यु । युद्धकर्तरि पु० ।
परम्पराङ्खाने । योधसंराव प.. योवाय युद्धाय संराबः ग्राह्यानम् । योधानां युद्यार्थे यानल पु० यवस्य नल इय काण्डोऽस्य पृ० उक्यम् । (देधान) शस्यभेदे योनि पु स्त्री॰ यु-नि | मायादीनामु पत्तिस्थाने-माकरे, कारणे,
जले, स्त्रीणामसाधारणचिड़, तद्दे वताके पूर्व फल गुनीनक्षले च। __-स्त्रीत्व वा जीप । योनिज न योनिस्थामात् जायते जन ड । देशभेदे जरायुजेण्ड्जे योनिमुद्रा स्त्री. योन्या कारा मुद्रा । तन्त्रोक्त देवताविशेष पूजाङ्ग ... मदर्शनीये अङ्गुलीस'नवेशविशेधे लक्षणन्तु वाचस्पत्याभिधाने । योषा स्त्री• युध अच टाप । खियाम् नार्याम् । सोषित् स्त्री० युष इति । नाया॑म् हलन्नाद्दा टाप । योषितामाल । घोषिप्रिया जी. ६० । हरिद्रा याम् ।
For Private And Personal Use Only