________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८२५ ]
योगदाहिन् पु० योगेन वहति वह-चिनि । पारदे, शारभेदे च । योगाचार पु• योगेनाचरति बा+चर-व। बौबभेदे तन्मताचार
विवरणं वाचसायाभिधाने । योगाधमन न. योगेन बलेनोपाधिना वाधनम् । सोपाधिके इखहे.
तुकेच बन्धादाने। 'योगाधमनविक्रीत'मिति सतिः । योगारूढ पु. योग नाहङः पारिह-त। 'यदा तु नेन्द्रियार्चेषु न
कर्मखनुपज्जते । सकलसन्यासी योगाइवस्त होयते' इत्य को __ बोगिभे हे 'योगारूठख तप शमः कारणमुच्यते' रति गीता । योगासन न• योनार्थ मायनम् । योगशासो सक्षिकादौ बारन मेहें योगिन् लि. सुब-पितुए। ‘बामौ पम्येन बल त पखति यो
जैन ! असं वा यदि वा दुःसं व योगी परमोमत' वादि. गीताद्य आयोगयु संयोगवति च त्रि. स्त्रियां डीप । नाच सल, दुर्गा यो तत्थतिभेदेषु नारायण्वादिषु चतुःषटिप्रकारे,
प्रतियनवमी इत्य को पूर्वा दे दगभेदाद् तिथिमेहेषु च । योगोखर पु० ६न । वाजलक्यमुनौ योगिनां श्रेठे च । दुर्गा
सी. डीप् । योग खर पु० ६त.। श्रीगणे, 'योगेश्वर ! ततो मे व दर्शयामा
मिति गीता । दुर्गायाँ बन्ध्याकर्को यां च स्त्री० डीप । योगेष्ट न. योगाय योजनार्थभिष्टम् । सीसके । योग्य वि० योगमहति बत् युज-ण्यत् वा । योगाहें, उचित, निपुणे,
शक्त च । पुष्पन को पु० । विनामौषधे न० । योग्यता स्त्री. योग्यस्य भावः तत् । मामये, शाब्दयोसाधने
पदार्थे तल तवत्ता योग्यता परिकीर्तिते त्या सत्पदार्थे तत्पदा
वत्तारूपे, परसरान्वये बाधाभावरूपे वार्थे च । योगा। स्त्री० वोग मह त यत् युज-कुत्वम् ण्यत् वा । अभ्यासे शास्त्रान
भ्यासे, सूर्य स्त्रियाच । योगानुपलब्धि स्त्री योगपस प्रयवादिना उपलब्ध मईखानुपम
For Private And Personal Use Only