________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
12२४ ]
जीवात्मपरमात्ममोरक्ये, युक्ती, छखे, असभ्यार्थलाभचिन्तायाम्, देहस्थ या शब्दादीनां प्रयोगे, समुदायशब्दसावयवार्थसम्बन्धे, योगबल समाख्ये ति मीमांसकाः । 'योगः कर्मसु कौशल मित्य को यथास्थितषस्तुनोऽन्यथारूपप्रतिपादने, यथा संसारवन्धहेतोरपि कर्मणोऽवन्धमोचहेत त्वम् । ज्योतिधोकघु रविचन्द्रयोगाधीनेषु विष्कुम्भादिषु , सप्तविंशती पदार्थेषु, सिथियारनक्षलाणाम् अन्यतरान्यतमानां योगविशेषे, अमतयोगः प्रोदययोग इत्यादि
उपाधौ च योगाधमन विक्रीमिति स्मृतिः । योगक्षेम न० योगच क्षेमञ्च समाहारः ६० । अलभ्य लाभचिन्तामहिते
लब्धपरिरक्षणे 'योगक्षेमं यहाम्यह'मिति पुरा । योगज न० योगात् जायते जन-ड अगुरुचन्दने । यो गजातमा त्रि० । - न्यायायुक्त प्रत्यक्षादिसाधने अलौकिक सन्निकर्षभेदे पु० । योगदान न० योगेन छलेन उपाधिना वा दानम् । 'योगदानप्रतिग्रह'
मिति स्मृत्यु के सोपाधिके दाने । योगनिद्रा स्त्री॰ योगरूपा निद्रा । प्रलये परमेश्वरस्य सर्वजीवसंहारे
छया योगरूपे व्यापारे ‘योगनिद्रा र पेयुष' इति चण्डी तदधि
ठात्यां दुर्गायाञ्च । योगपट्ट न० योगाभ्यासार्थं पट्टम् । योगिधायें पट्टसूबभेदे । योगपीठ पु० न० योगयोग्य पीठमासनम् । देवादीनामामनभेदे ।। योगमाया स्त्री॰ योगए माया । भगयतो जगत्सर्जनार्थायां शक्ती,
__ 'योगमायामुपाश्रित' इति भागवतम् । सदधिष्ठालमा दुर्गायाञ्च । योगरङ्ग पु० योगेन रङ्गोऽत । (नारङ्ग) जम्बीरभेदे योगरगाप्यत्र
स्त्री० । योगरूढ़ पु० योगोऽवयवशक्तिः रूढिः समुदायति : एते स्तोऽस्य च ।
अययवशक्तपा समुदायशक्तया च अर्थबोधके पङ्कजशब्दादौ अव हि उभयशनया पङ्कजन्मकर्तृत्वरूपाययवार्थविशिष्ट पद्मत्वविशिष्टस्य बोधः । उभयार्थबोधनाच्च पङ्कजाते-कुमुदादौ, स्थलजाते पच न बत्मदमयोगप्रसङ्गः ।
For Private And Personal Use Only