SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12२४ ] जीवात्मपरमात्ममोरक्ये, युक्ती, छखे, असभ्यार्थलाभचिन्तायाम्, देहस्थ या शब्दादीनां प्रयोगे, समुदायशब्दसावयवार्थसम्बन्धे, योगबल समाख्ये ति मीमांसकाः । 'योगः कर्मसु कौशल मित्य को यथास्थितषस्तुनोऽन्यथारूपप्रतिपादने, यथा संसारवन्धहेतोरपि कर्मणोऽवन्धमोचहेत त्वम् । ज्योतिधोकघु रविचन्द्रयोगाधीनेषु विष्कुम्भादिषु , सप्तविंशती पदार्थेषु, सिथियारनक्षलाणाम् अन्यतरान्यतमानां योगविशेषे, अमतयोगः प्रोदययोग इत्यादि उपाधौ च योगाधमन विक्रीमिति स्मृतिः । योगक्षेम न० योगच क्षेमञ्च समाहारः ६० । अलभ्य लाभचिन्तामहिते लब्धपरिरक्षणे 'योगक्षेमं यहाम्यह'मिति पुरा । योगज न० योगात् जायते जन-ड अगुरुचन्दने । यो गजातमा त्रि० । - न्यायायुक्त प्रत्यक्षादिसाधने अलौकिक सन्निकर्षभेदे पु० । योगदान न० योगेन छलेन उपाधिना वा दानम् । 'योगदानप्रतिग्रह' मिति स्मृत्यु के सोपाधिके दाने । योगनिद्रा स्त्री॰ योगरूपा निद्रा । प्रलये परमेश्वरस्य सर्वजीवसंहारे छया योगरूपे व्यापारे ‘योगनिद्रा र पेयुष' इति चण्डी तदधि ठात्यां दुर्गायाञ्च । योगपट्ट न० योगाभ्यासार्थं पट्टम् । योगिधायें पट्टसूबभेदे । योगपीठ पु० न० योगयोग्य पीठमासनम् । देवादीनामामनभेदे ।। योगमाया स्त्री॰ योगए माया । भगयतो जगत्सर्जनार्थायां शक्ती, __ 'योगमायामुपाश्रित' इति भागवतम् । सदधिष्ठालमा दुर्गायाञ्च । योगरङ्ग पु० योगेन रङ्गोऽत । (नारङ्ग) जम्बीरभेदे योगरगाप्यत्र स्त्री० । योगरूढ़ पु० योगोऽवयवशक्तिः रूढिः समुदायति : एते स्तोऽस्य च । अययवशक्तपा समुदायशक्तया च अर्थबोधके पङ्कजशब्दादौ अव हि उभयशनया पङ्कजन्मकर्तृत्वरूपाययवार्थविशिष्ट पद्मत्वविशिष्टस्य बोधः । उभयार्थबोधनाच्च पङ्कजाते-कुमुदादौ, स्थलजाते पच न बत्मदमयोगप्रसङ्गः । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy