SearchBrowseAboutContactDonate
Page Preview
Page 929
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८२३1 युवन् त्रि. यु कनिन् । श्रेष्ठ निसर्गवलपति । 'बाघोडशाङ्गयेवाल रुणसत उच्यते' इन्य नवयस्के तरुणे च । युवनाख पु° सूर्यवंश्यो, मान्धारपितरि हपभेदे। [राजपुत्र। युवराज पु० युबैव राजा टच समा० । राजयोग्य कयत्कार्य करे युष भजने सौ० पर. सक० सेट । योपति अयोधीत् । युष्मद् वि• युध-मदिक । संबोध्य चेतने भवच्छब्दार्थे तस्य चोक्लाथै" सर्थ नामता, विषु लिङ्ग, समरूपता च । यूक पु० स्त्री० यू-किप कन् । मत्कु णे, (उकुण) स्त्रीत्वे टाप ! यति स्त्री यु-क्तिन् नि' दीघः । मिश्रीकरणे । राथ न यु-थक् पृ॰ दीर्घः । सजातीयसमुदाये । यूधनाथ पु० ६१० । वन्यगजादीनां पधाने । यूथपादयोऽप्यत्र । यूयिका रखी० यु-थक ट० दीर्घः स्वार्थे कन् अत इक्वम् टाप ! _अज्ञानके, पाठायां, यथ्याच्च (युइफुन्न)। रथी स्त्री• यु-थक् प० दीर्घः गौ० डीप । (युइफुल) पुष्पप्रधाने वृक्षे । यप पु० न० यु-पक पृ० दीधः । यज्ञीयपशुबन्धन काष्ठभेडे, यागसमाप्ति चिनार्थे स्तम्भे च । जयस्तम्से पु० । यपकटक पु° इत° | यजसमाप्तिसूचककास्य शिरःस्थे वलयाकार ___काष्ठमये पदार्थे । यूपद्रु पु. यूपाय द्रुः प्रतिविकृतिभावात् ४त | खदिरखने यूपनु । मादयोऽश्यल। यष वधे भ्वा० पर० सक० सेट् । यूपनि अयूधीत् । यूष पु° न° पूष क पृ° पस्य यः। मुहादिकाथे । ब्रह्मदास्ने पु. येष यत्ने भा० श्रा० अक० सेट् । येषते व्ययेषिष्ट । चडि नबस्वः । योन न० युज्यतेऽनेन युज-इन् । ईशादण्डादौ युगबन्धनार्थे दामनि (योत)। योग पु० युज-भावादी घञ्। संयोगे, भेलने, उपाये, वमोदिधारणे, ध्याने 'योगश्चित्तत्तिनिरोध' इति पातञ्जलोक्त सर्व विषयेभ्योऽन्न:करमाहत्तेर्निरोधे, 'मयोग योगमित्या हर्जीवात्मपरमात्मनो रित्यु हों For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy