________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८६]
अपुष्पफलद पु० पुष्य विनापि फलं ददाति दा-क उप० म० । पुष्प
न्य फलवति पनसोदुम्बरादिक्ष । अपूप पु० न पूयते विशीर्य ति पू-य-प | गोधूमादिचूर्णपिष्ट के । अपरणी स्वीन पूर्य ते सर्वतः कण्टकाततया दुरारोहखात् कणि
ल्य ट डीम् । थालमलिवृक्ष । संख्यापूरणसाधनभिन्ने च । अपर्व त्रि. न पूर्व दृष्टम् | अविदिते आश्चर्य । ६ब०। कारणम्यून्य
परमात्मनि पु० । वैधनिषेधक्रियाजन्ये कालान्तरमायिनो; सुख
दुःखयोर्हेतुभूत योः पुण्यपापयोः न० । पूर्वकालादिभिन्न नि । अपर्व विधि पु० अपूर्व प्रमाणान्तरेणाप्राप्त विधिविधानम् वि+घा-कि ।
अप्राप्नप्रापके लिङादिपदवेदनीये शब्दविश घे । यथा स्वर्गकामो यजेतेति लिङ्युक्त वाक्य प्रमाणान्तरेणाप्राप्तस्य खगसाधनत्वस्य
यागे बोधयत् अपूर्व विधिः ।। अपेक्षा स्त्री० अप+ई-भावे अ। आकाक्षायां कार्य कारणयोरवश्य
सम्बन्ध च । “अपेचते प्रत्ययमुत्तम त्वाम्” इति कुमारः । अपेक्षाबुद्धि स्त्री० अयमेका : अयमेक हत्या कारिकायां अनेकत्वादिविष
यिण्या बुद्धौ । अपेक्षा बुट्विज वि. न्यायमतप्रसिद्ध हित्वाद्यारभ्य पराई संख्याभेदे,
वित्वादिक हि प्रागुनापेक्षा बुद्धि तो जायते । अपोगण्ड लि. पुनाति पवते वा पू-विच् न पोर्गण्ड एकदेशोऽस्य ।
थियौ, बलिभे, विकलाङ्ग, अतिभीरौ च । . अपोट लि. अप-वह-त ! निरस्त, बाधिते च । अपोदका स्त्री० अपगतमुदकं यस्याः ५ ब०। (पूतिका) इति ख्याते शाके अपोह पु० अपगत ज हो वादिसमुद्भावितस्तर्को यस्मात् ५ व० | वादि
समुद्भाविततर्कनिरासार्थक प्रतिवादिसमुद्भाविततविरुव तभेदे ।
अप+उह- धनि गुणे पररूपम् | त्यागे, ऋतदात्तौ च । अप्पति पु० अपां पतिः ६त. | वरुणे समुद्र च । अप्रकाण्ड पु० न प्रकाण्डः स्कन्धो यस्य । स्कन्धन्य झिण्टिकादौ । प्रकाश त्रि. प्र+काश-घञ् न०१० । नाये रङ्गभूमिस्थसामाजिक •
For Private And Personal Use Only