SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८२२ ] युज योगे समाधौ दिवा० अक यनिट । युज्यते अयुक्त । युज निन्दायां चु० प्रा० सक० सेट । योजयते अयूयुजत । युज पु० दि० युज-किप । समाधिमति । युक युजौ । रु० युज किप । संयोगवति त्रि. युद्ध युनो युनः । युञ्जान पु० युज-शानच । योगविशेषति भावनासहकारेण सर्व पदा र्थानां जातरि, रथसारथौ, विमे छ । युत दीप्तौ भ्वा० का अक० सेट । योतते । अयोतिष्ट । युत बि• युक्त । संयुक्त , मिलिते, अमिलते च । युतक न० यु त युत-क वा ततः स्वार्थ कन् । संशये, युगे, स्त्रीवस नाञ्चले, चरणाये, यौतुके धने, मैत्री करणे, संश्रवे, शूर्पाग्रे च । संयुक्तो नि। युतवेध पु० विवाहादौ बज्यै चन्द्रेण सह पापग्रहयोगे । युछ न युध-क्क । शस्त्रादिच्छे पणव्यापारे, योधने, सदाधार संग्रामे, ज्योनियोक्तो यहाणां गतिभेदकते, योधनरूपे परस्सरमिलनविशेधे च। युध युद्ध दिया. आ° सक० अनिट । युध्यते । अयुद्ध । युध(धा) स्त्री० युध सम्म किप वा टाप् । युद्धे । युधान पु० यु-कानच । क्ष लिये । युधिष्ठिर पु० युधि युद्ध स्थिरः गवियुधियां स्थिरः इति पत्वम् । पागड व मेले । युप विमोहे दिवा० पर० को सेट । युप्यति बयुपत् अयोपीत् । युयुधान पुयुध-कानच हित्वम् । इन्द्र, सायकिनामनि यादवे चलिय भेदे, क्षत्रियमात्रे च । युवखलति स्त्री० युवतिरेव खलतिः । (टाक) रोगवत्याम् युयत्यां युवजरतीत्यप्यत्र । युवति(ती) स्त्री॰ युवन्+ति डोप वा । यो वनवत्या स्त्रियाम् । युवन्___ होप । यूनीत्ययल । युवतीटा स्त्रो० युक्तीनामिष्टा । स्वर्ण यूथि कायाम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy