________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८२१ ]
हापरकलिरूमे कालयिशेषे सत्प्रमाण वाच सत्याभिधाने । वृद्धि नामौषधे, हाचतुष्क परिमाण च। रथ हलादेरङ्गभेदे पु०
(जोयाल)। युगकोलक पु. ६न । रथाद्यङ्गयुगधारणार्थे कीलकाकारे काष्ठखण्ड युगन्धर पु० युग रथस्य युगकाष्ठ धरति -खच | रथस्य युगकाष्ठा
सनने कुवराख्ये काठभेदे, पर्वतभेदे च । युगपद् अव्य० युगमिव पद्यते पद-किप । एककाले इत्यर्थे । युगपत्त्र पु० युगभिव संहत पत्रमस्य । कोविदारवृक्ष स्वार्थे कन् ।
सत्व । शिशपारने स्त्री० टाप । अत इत्त्वम् । [बद्धं घे । युगपाख ग पु० युगपार्श्वे गच्छति गम ड। अभ्यासार्थ लाङ्गल पावें युगल न० युगौं हित्व विद्यतेऽस्त्यस्य लच । युग्मे , हित्वसंख्यान्विते च । युगलाख्य पु० युगलेन वररूपेण व्यनन वर्ण हयेनाख्यायते या+ख्या-क ।
वर्वरवृक्ष। युगान्त पु० युगानां सत्यादीनामन्तस्तदुपलक्षितः कालः | प्रलये, तत्काले युग्म न० युज मक् प० जस्य गः । हित्वसंख्यान्विते (जोड।) युगले ।
'युग्माग्निकतम तानि घणसुन्योर्बसुरन्धयोः । रुद्रण हादशी युका चतुर्दश्याथ पूर्णमा । प्रतिपदाप्यमावस्या तिथ्योमुग्म महाफल
मि'न्यु त तिथिविशेषयोगे समरराशिघु च । युग्मपत्र पु० युग्मानि पत्त्वागयस्य । रक्त काञ्चनपक्ष । युग्मपर्णादयो
ऽप्यत्र । संजायां कन् । शिशपाया स्त्री० टाप अत दूत्यम् । युग्मफला स्त्री० युग्मानि फलानि यस्याः। इन्द्रचिर्भश्या, वृश्चिकालो च युग्य न० युगमर्हति यत् | वाहने याने | युग वहकि यत् । युग
याह केऽवादी लि० । युच्छ प्रमादे भ्वा० पर० सक• सेट । युच्छति अयुच्छीत् । युज संगमे युतौ च पा चु० उभ• पक्षे वा• पर० सक• सेट । योज. यति ते योजति कायूयुजत् त कायोजीत् । युज युतौ रु० उ० स० व्यनिट । युनक्ति युक्त उद्युक्त प्रयुद्धको
नियुक्ति । अयुजत् आयौ चीत् प्रयुक्त ।
For Private And Personal Use Only